SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३४३-३४५], विभा गाथा H, भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक जंबुको मच्छकंखी मंसपेसिं चइत्ताणं मच्छं पइ धावितो मच्छो जले निमग्गो मंसपेसी सउणियाए गहियत्ति निरासो जातो तहा संदिद्धपरलोयसुहासाए दिह सुहं परिचयंतो उभयोवि चुको सोइहिइ, सयंबुद्धो भणइ-जं तुमं तुच्छसुहमोहितो भणसि को तं सचेयणो पमाणं करेइ , जो कुसलजणपसंसियं रयणं मुहागयं कायमणिए पसत्तो न इच्छह वं केरिस मन्नसि !, तं संभिन्नसोय धीरा सरीरविभवाईणमणिच्चयाइ जाणिऊणं कामभोगे परिच्चज्ज तवसि संजमे य निवाणसुहकारणे जुत्तंति, संभिन्नसोयो भणइ-सयंबुद्ध ! मरणं होहित्ति किं सका पढममेव सुसाणे ठाएर, नणं तुमं टिट्टिभीसरिसो, जहा टिटिभी गगणपडणसंकिया धरेउकामा उद्धपाया सुबइ तहा तुमं मरणं किर होहिति अइपयत्वकारी | संपयकालियं सुई परिचाय अणागयकालियं सुहं पत्थेसि, नणु पत्ते मरणसमए परलोगहियमायरिस्सामो, सयंजुरेण भणियं-मुख ! जुद्धे संपलग्गे कुंजरतुरगदमणं कज्जसाहगं न हवइ, न वा गेहे पलित्ते कूवखणणं कज्जकर, जा पुण दमणं खणणं वा पुचकयं होतं तो परवलमहणं जलणविज्झावणं च सुहेण होतं, एवं जो अणागयमेव परलोगहिए न 5 उज्जमइ सो उक्कर्मतेमु पाणेसु परमदुक्खाभिभूतो किह परलोगमणुढेहिति !, पत्थ सुणेहि वियक्खणकहियं उवएसं-कोइ हकिल हत्थी जरापरिणतो गिम्हकाले किंचि गिरिनई समुत्तरतो विसमे तीरे पडितो, सो सरीरंगरुयत्तणेण दुबलतेण य उद्देउमसत्तो तस्येव कालगतो, से अपाणदेसो सियालेण परिक्खइतो, तेण मग्गेण एगो वायसो अतिगतो मंसं उदगं च उक्जीवंतो चिट्ठइ, उण्हेण यडज्झमाणे कलेवरे सो पएसो संकुचितो, वायसो तुडो, अहो निरावाहं जावं, पाउसकाले यतं गयकलेवरं गिरिनइपूरेण बुझमाणं महानइसोयपडियं समुहमतिगयं, तत्थ मच्छमगरेहिं छिन्नं, ततो जलपूरियातो दीप अनुक्रम 21 JanEdicntamiA L ~163
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy