SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३४३-३४५], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत उपोद्धात-1 सिहा पवट्ठा, न य छड्डिजइ, भगवतो एसा लद्धी, सो भगवया पारिओ, एवं सोपडिलामेमाणे तुटे पडिलाभिएऽवि तुडे, श्रेयांसम नियुक्तिः तए णं तत्थ पंच दिवाणि पाउन्भूशणि, तंजहा-वसुधारा वुट्ठा चेलुक्खेवे कए पहयातो देवदुंदुहीतो गंधोदकदसद्धवण्ण वाष्टकसं. कुसुमवासे निवइए आगासे अहो दाणं अहो दाणंति घुटुं, ततो तं चेव देवसंनिवार्य पासिऊण सवो लोगो सेजसघरमुव॥२१८॥ बंध: गतो, ते य ताबसा अण्णे य रायाणो आगया, ते सबे परेण कोऊहलेण पुच्छंति सेजंसं कुमारं-किमेयंति !, ताहे सो ते 01 पण्णवेइ-एवं भिक्खा दिजइ, एएसि दिन्ने सोग्गई गम्मइ, ततो ते सधे भणंति-कहं तुमे विनायं जहा एवं भगवतो । परमगुरुस्स मिक्खा दिजइति ?, सेजंसो भणइ-जाईसरणेण, अहं सामिणा सह अट्ट भवग्गहणाणि अहेसि, ततो ते संजायकोउहल्ला भणंति-साह अहसु भवग्गहणेसु को को तुम सामिणा सह आसि!, ततो तेसिं पुच्छंताणं अपणो सामिस्स अट्ठभवसंबद्धं कहं कहेइ, ताणि य अ भवग्गहणाणि वसुदेवहिंडीए, तहावि ठाणासुन्नत्थं संखेवतो भण्णइ। सेजंसो भणइ-इओ य छहभवे उत्तरकुराए अहं मिहुणइस्थिया भयवं मिहुणपुरिसो आसि, ततो वयं तंमि देवलोकभूए है। दसविहकप्परुक्खप्पभावसंपन्जमाणभोगोवभोगा कइयाए उत्तरकुरुद्दहतीरदेसे असोगपायवछायाए वेरुलियमणिसिलायले | णवणीयसरिसफांसे सुहनिसण्णा अच्छामो, देवो व तंमि हरए मजिउं उप्पइतो गगणदेसेण, ततो तेण नियगप्पभाए टू पभासियातो दस दिसातो, ततो सो मिहुणपुरिसो तं वारिस पस्समाणो किंचि चिंतेऊण मोहं उवगतो, कहमवि लद्ध- ॥२१॥ सण्णो भणइ-हा सर्यपभे! कत्थासि', देहि मे पडिवयणं, तं च तस्स सोऊण इत्थियावि-कत्थ मन्ने मए सयंपभाभिझणं मणुसूयपुवंति चिंतेमाणी तहेव मोहमुवगया, पञ्चामवचेयण्णा भणइ-अहो अज! अहं सयंपमा जीसे तुम्मेहिं नाम दीप अनुक्रम Rimsannlinrary.orm ~160
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy