SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ | आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३२८-३३३], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक पतिर्वाणि ॥ गतं पर्यावद्धारम्, मधुना अन्तक्रियाद्वाराषस, सपान्तक्रिया निर्वाणलक्षणा, सा कस्य केन तपसा का वा जाता कियत्परिवृतस्य चेत्येतदनिधित्सुराह निवाणमंतकिरिया सा चोइसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिर्णिदस्स छट्टेणं ॥ ३२८॥ साच निर्वाणलक्षणा अन्तक्रिया प्रथमनाथस्य-आदितीर्थकृतश्चतुर्दशकेन-पडिरुपवासैरभूत्, शेषाणाम्-अजितस्वामिप्रभृतीनां पार्श्वनाथपर्यन्तानां द्वाविंशतेस्तीर्थकृतां मासिकेन तपसा, मासोपवासेनेत्यर्थः, अन्तक्रियाऽभवत्, भगवतो वीरजिनेन्द्रस्य पुनः षष्ठेन-द्वाभ्यामुपवासाभ्याम् ॥ अट्ठावय-वंपु-त-पावा-सम्मेयसेल सिहरेसु । उसभ पसुपुज नेमी वीरो सेसा य सिद्धिगया ॥ ३२९ ॥ अष्टापदचम्पोजयन्तपापासम्मेतशैलशिखरेषु यथाक्रममृषभो वासुपूज्योऽरिष्ठनेमिवीरो भगवान शेषाश्च तीर्थकृतः सिद्धिं गताः, अष्टापदे ऋषभस्यामी सिद्धिमगमत, चम्पायां वासुपूज्या उज्जयन्तेऽरिष्टनेमिः भगवान् महावीरः पापायां शेषा अजितस्वामिप्रभृतयः सम्मेतशैलशिखरे इति ॥ एगो भयवं वीरो तेत्तीसाए सह निवुओ पासो । छत्तीसेहिं पंचहिं सएहिं नेमी उ सिद्धिगतो॥३३० ॥ पंचहिं समणसएहिं मल्ली संती उ नवसएहिं तु । अट्टसएणं धम्मो सएहिं छहिं वासुपुज्जजिणो ॥ ३३१॥ का सत्ससहस्साणतइजिणस्स विमलस्स छस्सहस्साई। पंच सयाई सुपासे पउमाझे तिपिण अट्ठ सया ॥ ३३२॥ हादसहि सहस्सेहुसमे सेसा उ सहस्सपरिबुडा सिद्धा । कालाइ न भणियं पढमणुयोगाओं तं नेयं ॥ ३३३॥18 दीप अनुक्रम E ranisanelitary.orm ~151
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy