SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२२७-२२९], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: N प्रत सूत्रांक ectCABKECEBCARRC- च प्रथमं त्रिदः कृतः पश्चाल्लोकेऽपि सञ्जातः, तथा भगवदेहादिदग्धस्थानेषु भरतेन स्तूपाः कृताः, ततो लोकेऽपि तत 3 आरभ्य मृतकदाहस्थानेषु स्तूपाः प्रावर्तन्त, तथा शब्दो नाम रुदितशब्दः, स च भगवत्यपवर्ग गते भरतदुःखमसाधार णमवबुध्य तदपसरणाय शक्रेण कृतः, ततो लोकेऽपि ततः कालादारभ्य रुदितशब्दः प्रवृत्तः, तथा चाह-लोकोऽपि तथा-भरतवत् शक्रवद्वा रुदितशब्दं प्रकृत:-कर्तुमारब्धवान् ॥ सम्प्रति च्छेलापनकद्वारं पृच्छाद्वारं चाह छेलावणमुकिटाइ बालकीलावणं च सेंटाई । इंखिणियादिरुयं वा पुच्छा पुण किं कहिं कजं? ॥२२७॥ | अहय निमित्ताईणं सुहसइयाइ सुहदुक्खपुच्छा वा । इचेवमाइयाए उप्पन्नं उसमकालम्मि ॥ २२८॥ छेलापनकमिति देशीवचनं, तच्चानेकार्थ, तथा चाह-'उक्किट्ठाई'इत्यादि, उत्कृष्टि म हर्षवशादुत्कर्षेण नदनम् , आदि-| शब्दात् सिंहनादादिपरिग्रहः, यदिवा बालक्रीडापनं छेलापनक, अथवा शेण्टितादि। तथा प्रच्छन्नं पृच्छा, सा इकिणिकाहै दिरुतलक्षणा, इंखिणिका हि कर्णमूले घण्टिकां चालयन्ति, ततो यक्षाः खल्वागम्य तासां कर्णेषु किमपि प्रष्टुर्विवक्षितं कथयन्ति, आदिशब्दात् इङ्खिणिकासदृशपरिग्रहः, अथवा किं कार्य ? कथं वा कार्यमित्येवलक्षणा या लोके प्रसिद्धा पृच्छा सा पृच्छ-18 ना, यदिवा निमित्तादीनामादिशब्दात्स्वमफलादिपरिग्रहः पृच्छा-पृच्छना, अथवा सुखशयितादिरूपा सुखदुःखपृच्छना इत्येवं आदितया सर्वमुत्पन्नमृषभस्वामिकाले, उपलक्षणमेतत्, किञ्चिद्भरतकाले किश्चित्कुलकरकाले च ॥ तथा चाहकिचिच्च भरहकाले कुलगरकालेवि किंचि उप्पन्नं । पहुणा उ देसियाई सन्चकलासिप्पकम्माई ।। २२९॥ किश्चित्-निगडादिभिर्घात इत्यादि भरतकाल उत्पन्नं, किश्चित्-हकारादि कुलकरकालेऽप्युत्पत्रं, प्रभुणा तु-भगवता दीप अनुक्रम F ~1254
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy