SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२२०-२२२], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत *444 सत्रांक समवायो नाम गोष्ठिनां मेलापका, यदिवा प्रामादीनामादिशब्दात् खेदकर्बदनगरादिपरिग्रहः सम्-एकीभावेन किमप्युदिश्य एकत्र मीलनं सम्प्रसार:-समवायः, किमुक्तं भवति -प्रामादिजनानां किश्चित्प्रयोजनमुहिश्य यदेकर मीलनं सवा समवाय इति, तथा मङ्गलानि नाम स्वस्तिकसुवर्णसिद्धार्थकादीनि तानि पूर्व देवैर्भगवतो मङ्गलबुख्या प्रयुक्तानि, || ततो लोकेऽपि तथा प्रवृत्तानि ॥ सम्पति कौतुकादिद्वारपञ्चकमाह पुवं कयाई पहुणो सुरेहिं रक्खादिकोउयाई च । तह वत्थगंधमल्लालंकारा केसमूसाई ॥२२॥ तंदण पवत्तोऽलंकारेउं जणोऽवि सेसोऽवि।। पूर्व प्रमो:- भगवतः ऋषभस्वामिनः सुरैः कृतानि कौतुकानि-रक्षादीनि, ततो लोकेऽपि तानि जातानि, तथा वर्ष चीनांशुकादिभेदभिन्न गन्धः-कुष्ठपुटा दिलक्षणः माल्य-पुष्पदाम, एतानि तदैव जातानि, अलकार-केशभूपादित चालङ्कारं भगवतो देवः कृतं दृष्ट्वा अवशेषोऽपि खं स्वमलङ्क प्रवृत्तः ॥ सम्पति थलाबारमाह बिहिणा चूलाकम्म बालार्ण चोलयं नाम ॥ २२१॥ पूरा नाम विधिना शुभनक्षत्रतिथिमुहूर्तादौ धवलमङ्गलेष्टदेवतापूजाखजनभोजनादिलक्षणेन बालानां पूडाकर्म, तदपि तदा प्रवृत्तम् ।। सम्प्रत्युपनयनद्वारमाह उवणपणं तु कलाणं गुरुमूले साधुणो ततो धम्मं । घेर्नु हवंति सड्डा केई दिक्खं पयजति ॥ २२२ ॥ उपनयनं नाम तेषामेव बालानां कलानां ग्रहणाय गुरोः कलाचार्यस्व मले-समीपे नयनं. पदिषा धर्मअषणनिमित्त । दीप अनुक्रम Jan E rebon wiewsanelibrary.orm ... अथ चूडाकर्म, उपनयन, विवः आदि द्वाराणाम् वर्णनं ~1237
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy