SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२०३-२०६], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: THI 6 - प्रत 4 सत्राक 4:21 Pासी य कंदहारा मूलाहारा य पत्तहारा य । पुप्फफलभोइणोऽपि य जइया किर कुलगरो उसमो ॥२०॥12 यदा 'किले'ति परोक्षाप्तागमवादसंसूचकः ऋषमा कुलकरो-राजा आसीत् तदा ते 'मिथुनका आसन् कन्दाहाराः| मूलाहारा पत्राहारा, पुष्पफलमोजिनोऽपि चासन् । आसी य इक्खुभोई इक्खागा तेण खत्तिया होति । सणसत्सरसं घनं आमं ओमं च मुंजीया ॥२०४॥ क्षत्रिया येन कारणेन वाहुल्येनेक्षुभोजिन आसीरन् तेन कारणेन ते क्षत्रिया इक्ष्वाकवो लोके स्याताः, तथा सणः सप्तदशो यस्य तत्सणसप्तदर्श धान्य-शास्यादि, तद्यथा-"सालि १ जब २ वीहि ३ कुद्दव ४ राली ५ तिल ६ मुग्ग ७ मास ८ चवले य ९। चण १० तुवरि ११ मसूर १२ कुलत्थ १३ गोधूम १४ निष्फाव १५ अयसि १६ सणा १७ ॥१॥ आमम्-अपकं अवर्म-न्यूनं 'भुञ्जीया' इति भुक्तवन्तः, तथापि कालदोषात् तदपि न जीयति, ततो भगवन्तं पृष्टवन्तः, भगवांस्त्वाह-हस्ताभ्यां घृष्ट्वा त्वचमपनीय आहारयध्वमिति ॥ अमुमेवार्थमाह ओमंऽपाहारेता अजीरमाणमि ते जिणमुवैति । हत्थेहि घंसिऊणं आहारेहत्ति ते भणिया ॥ २०५॥ अवममपि-स्तोकमप्याहारयन्तोऽजीर्थत्याहारे ते मिथुनका जिन-प्रथमतीर्थकरमुपयान्ति-उपसर्पन्ति, भगवता हस्ताभ्यां घृष्ट्वा आहारयध्वमिति भणिताः सन्तस्ते किमित्याह"आसीय पाणिघंसी तिम्मिय तंदुलपवालपुडभोई हत्थयलपुडाहारा जइया किल कुलगरो उसभो ॥२०६॥ आसन् पाणिभ्यां घर्षितुं शीलं येषां ते पाणिर्षिणः, किमुक्तं भवति ।-ता एव औषध्यः शाल्यादिका हस्ताभ्यां दीप अनुक्रम . k Jan E rebon ForPaves Poranatmory ... अत्र यत् नियुक्ति-गाथा २०३ "आसी य कंदहारा" आरभ्य गाथा २०९ "पक्खेवडहणमोसई पर्यन्ता • गाथा: हारिभद्रिया आवश्यक-वृत्ती भाष्य-गाथा:रूपेण उल्लिखिता: तत्र भाष्यगाथा: क्रम (५) पञ्चमात (११) एकादश: पर्यन्ता: इति निर्दिष्टा: ~115
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy