SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [१९६-१९८], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक दीप अनुक्रम विषक्रियोपेतान् दृष्ट्वा वज्रपाणिर्देवराजोऽचिन्तयत्-अहो ! खलु विनीता एते पुरुषास्ततोऽत्र विनीता नगरी भवतु, ततो वैश्रमणं यक्षराजमाज्ञापितवान्-इह द्वादशयोजनदीपी नवयोजनविष्कम्भां विनीतां नाम नगरी निष्पादयति, स| चाज्ञासमनन्तरमेव दिव्यप्राकारभवनमालोपशोभितां नगरौं चकार, एतदेवाहभिसिणीपत्तेहियरे उदयं घेर्नु छुहंति पाएसु । साहु विणीया पुरिसा, विणीयनयरी अह निविट्ठा ॥१९६॥ विसिनीपत्रै:-पमिनीपत्रेरितरे-मिथुनकनरा उदकं गृहीत्वा छुभंति-प्रक्षिपन्ति भगवत्पादयोरुपरि, ततो देवराजोऽभि|हितवान-साधु विनीताः पुरुषा इति, ततः शक्रादेशादथ-अथानन्तरं वैश्रमणयक्षेण विनीताभिधाना नगरी निविष्टाअन्तर्भूतण्यर्थत्वान्निवेशिता ॥ गतमभिषेकद्वारम् , इदानीं राज्यसङ्ग्रहद्वारमाह-- मासा हत्थी गावो गहियाई रजसंग्गहनिमित्तं । घेत्तूण एवमाई चउबिहं संगहं कुणइ ॥ १९७ ।। अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा भगवता गृहीतानि, राज्ये-राज्यविषयः सङ्ग्रहो राज्यसग्रहः तन्निमिचम् , अश्वादिग्रहणं चोष्ट्राग्रुपलक्षणं, तथा चाह-एवमादि चतुष्पदजातमसौ भगवान् गृहीत्वा चतुर्विघ-वक्ष्यमाणलक्षणं साहं करोति, वर्तमाननिर्देशप्रयोजनं सर्वत्रापि पूर्ववत्, पाठान्तरं वा 'चउविहं संगहं कासि ॥ अथ कोऽसी चतुर्विधः सह इत्याहउग्गा भोगा रायण्ण खत्तिया संगहो भवे चउहा । आरक्खगुरुवयंसा सेसा जे खत्तिया ते उ ॥ १९८॥ उमा मोगा राजन्याः क्षत्रिया एष चतुर्दा भवति सङ्घहः, एतेषामेव यथाक्रम स्वरूपमाह-आरक्षका उमदण्डका vsanelibrary.org ~113
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy