________________
आगम (४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१३१], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
|पयहा साहुणो अन्नत्य विहरिलं, तेण अणुबइया, ततो सीमापजते धम्मो कहितो, सो भणइ-भय इत्य न किंचि मूल-1 |गुणं उत्तरगुणं मज्जमहुमंसविरई वा घेत्तुं तीरइ, पच्छा साहूहिं सत्तवइयं वयं दिन्नं, मारेउकामेणं जावइएणं कालेणं । | सत् पया ओसकिजति एवइयं कालं पडिक्खिई मारेयचं, संबुझिस्सइत्तिकाउं, गया साहुणो । अन्नया सो चोरियाए गतो, अवसउणेणं नियत्तो रत्तिं सणियं घरं एइ, तदिवसं च तस्स भगिणी आगतेलिया, सा पुरिसनेवत्यं काऊणं भाजजायाए समं नडपेक्खिया गया, चिरेण आगया, निदकताओ तहेव एकमि चेव सयणे सहयातो, इयरो य आगतो, ततो पेच्छइ, परपुरिसोत्ति असिं करिसित्ता आहणामित्ति, वयं सुमरियं, ठितो सत्तपर्यतरं, एयमि अंतरे तस्स भगिणीए । बाहा भजाए अकंतिया, तीए दुक्खाविनंतीए भणियं-हला अवणेहि बाहातो मे सीसं, तेण सरेण नाया-भगिणी मे एस पुरिसनेवत्थिया इति, लज्जितो जातो, अहो मए मणागेण अकर्ज न कयंति, उवणतो जहा सावगभज्जादिहते, सो संवुद्धो पाइतो। कोंकणकदारकोदाहरणमिदम्-कोंकणगविसए एको दारगो, तस्स माया मता, पिया से अन्नमह
लियं न लहर, सवत्तिपुत्तो अच्छा इति, अन्नया सपुत्तगो कठ्ठाणं गतो, ताहे अणेण चिंतियं-जाव एसो जीवइ ताबा दि महिलं न लभामि, तो मारेमि एयमिति कंडं पक्खित्तं, आणत्तो-वच्च कंडं आणेहि, सो पहावितो, अन्नेण कंडेण विद्धो।
चेडेण भणियं-किं तए कंडं खितं ?, विद्धोमित्ति, पुणोवि खितं, रडतो मारितो, पुदमयाणतेण विद्धोमित्ति अगणुयोगो, मारिजामित्ति एवं नाए अणुयोगो, अहवा सारक्खणिज्जं मारेमित्ति अणणुयोगो, सारक्खंतस्स अणुयोगो, एवं अन्नं परूवेयर्ष अन्नं पर्वतस्स अणणुयोगो, जहाभूतं परूवेमाणस्स अणुयोगो । नकुलोदाहरणमिदम्-एगा चार-12
PokX2%
I tan Education inarnational
For Prath & Personal un any
~286