SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [११६], भाष्यं H, विभा गाथा [१२९३], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक - दीप अनुक्रम सालभेदेनोपशमयति, तत एतेषां सङ्ख्येयानां खण्डानां यच्चरम खण्डं तदसायेयानि खण्डानि करोति, ततः समये समये| दाएकैकं खण्डमुपशमयति, इह दर्शनसप्तके उपशान्तेऽपूर्वकरणोऽनिवृत्तिबादरो वाऽभिधीयते, स चानिवृत्तिबादरस्तावद् यावत् सङ्ख्येयान्तिमचरमखण्ड । ननूपशमश्रेणिप्रस्थापकोऽप्रमत्तसंयत एव 'उवसागमसेढीए पढ़वगो अप्पमत्तविरतो य' इति | वचनात्, अप्रमत्तसंयतश्च अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणमिथ्यात्वसम्यग्मिथ्यात्वानामुपशमाद् भवति, अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात् , तथा चाभिहितं प्राक्-'पढमेल्लुयाण उदय'इत्यादि, ततः कथमिदानी तेषामुपशमो भण्यते । इति, तदसत्, सम्यक् सिद्धान्तापरिज्ञानात्, पूर्व हि तेषां क्षयोपशम. एवासीत्, नोपशमा, इदानी | तूपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्मीशे क्षीणेऽनुदिते च उपशान्ते भवति, उपशमोऽपि चेत्थंभूत एव, ततः कोऽनयोः प्रतिविशेषो येनैवमुच्यते-पूर्व क्षयोपशम आसीत् इदानी तूपशमः क्रियते इति, उच्यते, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति, उपशमे तु स न भवतीति प्रति विशेषः, आह च भाष्यकृत्-"वेएइ संतकम्म | खतोवसमिएसु नाणुभावं सो। उवसंतकसाओ पुण, वेएइ न संतकम्मपि ॥१॥"(वि. १२९३) ननु यदि सत्यपि क्षयोपशमेऽनन्तानुबन्ध्यादिकषायमिथ्यात्वानां प्रदेशतोऽनुभवोऽस्ति तहिं कथं न सम्यक्त्वादिगुणविधात उपजायते ?, तदुदये धवश्यं | सम्यक्त्वादिगुणलाभः सन्नप्यपगच्छति, यथा सास्वादनसम्यग्दृष्टेरिति, नैष दोषः, प्रदेशतोऽनुभवस्य मन्दानुभावत्वात् , मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलं, यथा चतुर्जानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः, तथाहि-मतिज्ञानावरणादिक कर्म ध्रुवोदयं ध्रुवोदयत्वाचावश्यं सर्वदा विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोद E and room For Prath & Personal un any ~262
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy