SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education in “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [ ११४,११५], भाष्यं [-] वि० भा० गाथा [१२६२ १२६७], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः विदेहतीर्थ करतीर्थेषु भरतैरावतभाविमध्य द्वाविंशतितीर्थकर तीर्थेषु च साधूनामवसेयं, तेषामुपस्थापनाया अभावात्, उक्तं च"सबमिणं सामाइय छेयाइविसेमओ पुणो भिन्नं । अविसेसिय सामाइय ठियमिह सामन्नसन्नाए ॥१॥ सावज्जजोगविरइति तत्थ सामाइयं दुहा तं च । इतरमावक हंतिय पढमं पढमंतिमजिणाणं ॥ २॥ तित्थेसु अणारोवियवयस्स सेहस्स येवकालीयं । | सेसाणमाय कहियं तित्थेसु विदेहयाणं च ॥३२॥ (वि.१२६२-४) ननु चेत्वरमपि सामायिकं 'करोमि भदन्त ! सामायिकं याव | जीव' मित्येवं यावदानुरागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः १, आह च-"नणु जावजीवाए इत्तरियंपि गहियं मुयंटस होइ पइण्णालोवो, जहावकहियं मुयंतस्स ॥१॥” (वि.१२६५) उच्यते ननु प्रागेवोक्तं सर्वमेवेदं चारित्रमविशेषतः सायकं सर्वत्रापि सर्व सावद्ययोगविरतिसद्भावात्, केवलं छेदादिविशुद्धिविशेषैर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानाएं भजते, ततो यथा यावत्कथिकं सामायिकं छेदोपस्थापनं वा परमविशुद्धिविशेषरूप सूक्ष्म सम्परायादिचारित्रावासौ नङ्गमास्कन्दति तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्तौ, यदि हि प्रव्रज्या परित्यज्यते तर्हि तद्भङ्ग अद्यते, न तु तस्यैव विशुद्धिविशेषच्छेदोपस्थापनावातौ, उक्तं च- "नणु भणियं सबं चिय, सामाइयमिणं विमुद्धितो भिन्नं । वज्रविरइमइयं को वय लोयो विसुद्धीए १ ॥१॥ उन्निक्खमतो भंगो जो पुण तं चिव करेइ सुद्धयरं । सन्नामेत्तविसिद्धं सुहुमंपि तस्स को भङ्गो ||२||” (वि.१२६६-७) तथा छेदोपस्थापनं भवेत् द्वितीयं, तत्र छेदः पूर्वपर्यायस्य उपस्थापना च महात्रतेषु यस्मिन् चारित्रे तत् छेदोपस्थापनं तच्च द्विधा - सातिचारं निरतिचारं च तत्र निरतिचारं यत् इत्वरसामायिकवतः शैक्षस्वारोप्यते, तीर्थान्तरसङ्क्रान्तौ वा यथा पार्श्वनाथतीर्थाद्वर्द्धमानस्वामि तीर्थे सङ्क्रामतः पञ्चयामधर्मप्रतिपत्तौ, सातिचारं यन्मूलगुण For Piryate Personal on Drly 252~ jainslibrary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy