SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [८७], भाष्यं , विभा गाथा H1, मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक" नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: R . प्रत सुत्रांक रम्पयम् - 4 दीप अनुक्रम पोदाताहततो से जाए मुहं दाइयं, तेण तयाणुरूवं निबत्तियं, तहावि तेण संडासगो छिंदावितो, निविसओ आणसो, सो पुणोदइष्टकापानिर्यतिजक्सस्स उबवासेण ठितो, भणितो य-वामेण चित्तिहिसि, सयाणियस्स पदोसं गतो, तेण चिंतियं-पोतो एयस्स पीई। ॐा पिवेज्जा, ततो अणेण मिगावतीए चित्तफलए रुवं चित्तेण पज्जोयस्स उवट्ठवियं, तेण दिई, पुच्छिमओ य, तेण कहियं 31 ॥१०२॥ सविसेस, ततो पज्जोएण सयाणियस्स दूतो पेसिओ-मिगावई देविं सिग्धं पडवेह, जइ न पट्ठवेसि ततो सवसामग्गीए पहामि, गतो दूतो, तेण असक्कारितो निद्धमणेण निच्छूढो, तेण कहियं पज्जोतस्स, पज्जोतोऽविय दूयवयणेण आसुरुत्तो। सबवलेण कोसंबि पइ, तं आगच्छंतं सोउं सयाणितो अप्पवलो चिचे खुहितो, अतिसारेण पंचत्तमुवगओ, ताहे मिगाव-161 वीए चिंतियं-मा इमो बालो मम पुत्तो विणस्सिहिति, एस खरेण न सक्कए, पच्छा दूतो पट्टवितो, भणितोय-एस कुमारो बालो, अम्हेंहिं गएहिं मा सीमंतराइणा केणइ अण्णेण पिलिजिहिई, सो भणइ-को मर्म घरमाणे पिल्लिहिद,सा। मणा-ओसीसए सप्पो जोयणसए विजो, किं करेहिइति !, नगरि दढं करेह, सो भणइ-आमं करेमि, सा भणइ-तज्जेणीए इडगाओ बलियाओ ता एयाहिं कीरउ, आमंति, तस्स य चद्दस राइणो वसवत्तिणो, तेण ते सबला ठाविया, परिसपरंपरएण तेहिं इट्टगा आणीयातो, कयं नगरं दडं, ताहे ताए भण्णइ-इयाणि धन्नस्स भरेहि नगरिं, ततो तेण भरिया, जाहे नगरी रोहगसज्जा जाया ताहे सा विसंवइया,चिंठियं चणाए-धन्ना णं ते गामागरनगरपट्टणमडक्सशिवेसा जत्थ सामी विहरह, पवजामि जइ सामी एज, ततो भगवं समोसढो, तत्व सबवेरा पसमंति, मिगावती निग्गया, धम्मे कहिखमाणे एग्रो पुरिसो एस सबत्तिकाचं पच्छन्नं मणसा पुच्छड, ततो सामिणा भणितो-बायाए पुच्छ देवाणु-12 CTCA%AGAN JanEduration noorms anttiorary.org ~219~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy