SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं १, नियुक्ति: [५८,५९], भाष्यं H. विभा गाथा ७३०-७३२], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक H दीप भाव.मल.|| तगुणहानिः ४ असवातगुणहानिः ५ अनन्तगुणहानिः ६, एतयोश्च पविधवृद्धिहान्योर्मध्यादवधिविषयभूतक्षेत्रकालयो-जालन्ध्यकउपोदाते | राद्यतभेदद्वयवर्जिता चतुर्विधा वृद्धिहनिर्वा भवति, अनन्तभागवृद्धिरनन्तगुणवृद्धि तथा अनन्तभागहानिरनन्तगुण-1 स्थानं . अवधौ । हानिर्वा क्षेत्रकालयोर्न सम्भवति, अवधिविषयभूतक्षेत्रकालयोरानन्त्याभावात् , इयमत्र भावना-यावत् क्षेत्रं प्रथममवधिना व्यादिव प्रवर्द्धमानाख्येन दृष्टं ततः प्रतिसमयं स प्रवर्द्धमानोऽवधिः कश्चिदसझ्यातभागवृद्धं पश्यति कोऽपि सङ्ख्यातभागवृद्धं कोऽपिशादिवों सङ्ख्यातगुणवृद्धमपरोऽसङ्ख्यातगुणवृद्ध, तथा यावत् क्षेत्रं प्रथममवधिना हीयमानेन दृष्टं ततः प्रतिसमयमसङ्ख्यातभा- गा.५८-९ गहीनं कश्चित्पश्यति कश्चित्सङ्ख्यातभागहीन कोऽपि सङ्ग्यातगुणहीनमन्योऽसङ्ख्यातगुणहीनं, एवं क्षेत्रस्य वृद्धिोनिर्वा चतुर्विधा भवति, इत्थं कालेऽपि वृद्धिहान्योश्चातुर्विध्य भावनीयम्, द्रव्येषु पुनरवधिविषयभूतेषु द्विविधा वृद्धिर्हानिर्वा भवति, तथाहि-यावन्ति द्रव्याणि प्रथममवधिना दृष्टानि ततः परं कोऽपि तेभ्योऽनन्तभागाधिकानि पश्यति, अपरस्तु, नातेभ्योऽनन्तगुणवृद्धानि, नत्वसङ्ग्यातभागादिना वृद्धानि, तथास्वाभाव्यात्, तथा ततः परं कोऽपि पूर्वोपलब्धेभ्योऽनन्त४ भागहीनानि द्रव्याणि पश्यति, अपरस्त्वनन्तगुणहीनानि, नत्वसमातभागादिना हीनानि, तथास्वाभाव्यादेव, पर्यायेषु । त पुनः पूर्वोक्का षड्विधाऽपि वृद्धिर्हानिर्वा भवति, उक्कं च-"पइसमयमसंखिजइभागहियं कोई संखभागहियं । अन्नो । संखेजगुणं खित्तमसंखिजगुणमण्णो ॥ २॥ पेच्छइ विवडमाणं, हायंतं वा तहेव कालंमि । नाणंतवुद्धि-हाणी पेच्छा ॥१॥ ४ दोऽवि नाणंते ॥३॥दधमणंतसहियं अर्णतगुणवुहियं च पेच्छेजा। हायंत वा भावम्मि, छविहा बुहि-हाणीओ" ॥ है (वि.७३०-२) एतेषां च द्रव्यक्षेत्रकालभावानां परस्परं संयोगे चिन्त्यमाने एकस्य वृद्धावेवापरस्य वृद्धिः, नत्वेकस्य हाना अनुक्रम H JanEducation froornational wwimjainitiorary.org. ~157
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy