SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 218 ] पाटग जैन धातु प्रतिमा लेख-संग्रह १५७४ २२०. सं. १४४६ वर्षे वैशाख शुदि ३ सोमे श्रीश्रीमालज्ञा. व्य. टीकम भार्या वीजलदेवि प्रात्मश्रे. श्रीशांतिनाबबं का प्र. श्रीनागेन्द्रगच्छे श्रीउदयदेवसूरिभिः ॥ १५७५ २२१. ॥ स्वस्तिश्री ॥ संवत् १५७६ वर्षे वैशाखवदि १ गुरौ श्रीश्री. वंशे श्रे. मेघा भार्या पद्माई पुत्री कर्माई सुश्राविकया दो. सोहपभार्यया भ्रातृ भीमा भगिनी देमि सहितया स्वश्रेयसे । श्रीविधिपक्षे श्रीसूरीणामुपदेशेन श्रीनमिनार्थाबबं कारितं । प्रतिष्ठितं श्रीसंघेन ॥ १५७६ २२२. सं. १४८५ वर्षे वै. व. 5 उकेशज्ञा. सा. गुरणदत्त भा. पूनादे पु. रामाकेन भा. रमादे पु. समधर खीमधरादियुतेन स्वभार्याश्रेयसे श्रीशांतिनाबिबं कारितं प्रतिष्ठितं श्रीसूरिभिः ॥ १५७७ २२३. संवत् १५७२ वर्षे फा. वदि ४ गुरौ उकेशवंशे खांटडगोत्रे मं. तारा भार्या रमाई पु. मं. जगा भा. अछवादे सु. लक्ष्मीधरनोना वातश्रेियसे श्रीसंभवनाविबं का. प्र. भावडहरागच्छे श्रीविजयसिंहसूरिभिः ॥ ईड्रोग्रामे ॥ १५७८ २२४. संवत् १६८१ वर्षे ज्येष्ठ शुदि १३ बुधे पाटणवास्तव्य श्रीश्रीमालीज्ञातीय दो. सुरा भार्या सपु सुत वधकु । श्रे.॥ तपागच्छालं. श्रीविजयदेवसूरि दा. वधुग्रानामाकतष्वांब श्रीआदिनाथ ...... १५७६ २२५. संवत् १५०१ वर्षे वैशाख शुदि १३ गुरौ श्रीश्रीमालज्ञातीय मं. मेहाजल भार्या तेजू सुत धरणा भार्या जीविरिण श्रीसंभवनार्थाबबं कारापितं श्रीपूणिमापक्षे श्रीगुरणसमुद्रसूरीणामुपदेशेन विधिना प्रतिष्ठितं नपाडावनूरग्रामे ॥ १५८० २२६. सं. १३१०..... शुदि ८ शुक्ने प्राग्वाटज्ञातीयश्रे. उदा भार्या पाल्हादेवि श्रीशांतिबिंबं कारितं श्रीवृहद्गच्छे श्रीभानदेवसूरिभिः ॥
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy