SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख-संग्रह 217 ] अनुपूर्ति-लेख भाभापार्श्वनाथजीना देरासरनी धातुप्रतिमानों के लेख १५६६ २१५. सं. १५१६ वर्षे माग. वदि १ वडलीवासि श्रीश्रीमालि श्रे. वरपा भा. वीजलदे सुत प्राह भा भा. मवकू सुत प्रासाकेन भा. अमूक भमी भ्रातृसहसा भा. धनी सुत महिराजादिकुटुंबयुतेन श्रीपद्मप्रभविबं का. प्र. श्रीसूरिभिः॥श्रीराजतलकसूरिः (चोवीशी) १५७० २१६. संवत् १५१६ वर्षे वैशाख शुदी ५ गुरौ प्रोसवालज्ञातीय श्रे. सिंघा भा. जसमादे पु. डामर भा. मिरिण पितामहपितामहीपितृमातृश्रेयसे सुतमोह्लाकेन भा. रानू सु. वेलासहितेन श्रीआदिनाथमुख्यचतुर्विशतिपट्टः कारितः श्रीपूरिणमापक्षे भीमपल्लीयभ. श्रीपासचंद्रसूरिपट्टे भ. श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्ठितं ॥ १५७१ २१७. संवत् १४८३ वर्षे माघ वदि ११ गुरौ प्राग्वाटज्ञातीय व्य. मेघा भार्या मेवूसुतेन व्य. प्रामसिंहेनात्मश्रेयसे आगमगच्छेशश्रीजयानंदसूरीणामुपदेशेन श्रीपार्श्वनाथादिपंचतीर्थी कारिता ॥ प्रतिष्ठिता श्रीसूरिभिः ॥ शुभं भवतु श्रीसंघस्य ॥ १५७२ २१८. सं. १४६३ वर्षे वैशाख शुदी ५ बुधे श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञा. दो. गोवल सुत काला भार्या कांकु- सुत रत्ना भार्या रणखतिसहितेन मातृपितृश्रेयोऽर्थ श्रीसुविधिनार्थाबबं कारापितं प्र. श्रीजज्झर (श्रीजहुग) सूरिपट्टे श्रीपजूनसूरिभिः ॥ १५७३ २१६. संवत् १७६८ वर्षे वैशाख सुदि ५ तिथौं बुधवासरे उपकेशज्ञातीय लघुशाखरें । भंडारी रूपजी तद्भार्या बाई लाडकी सुत भंडारी रूख भार्या बाई लाछि तत्सुत भंडारी लालचंद भार्या मलदे सुत भंडारी जगजीवन समशेलं श्रीऋषभदेवजिन बिबं कारापितं प्रोतीरा (?) गच्छे भट्टारकश्रीविजय स सूरि......विजयप्रतिष्ठिता पत्तनमध्ये श्रीशांतिनाथपंचतीर्थी.
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy