SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सुविहिं च पुप्फदंतं ,सीयल - सिज्जंस-वासुपुज्जं च / विमलमणंतं च जिणं धम्म संतिं च वंदामि ||3|| कुन्थु अरं च मल्लिं, वन्दे मुणिसुव्वयं नमिजिणं च / वंदामि रिटेठनेमिं , पासंतह वद्धमाणं च ||4|| एवं मए अभित्थुआ,विहुयरयमला पहीणजरमरणा / चउवीसं पि जिणवरा , तित्थयरा मे पसीयतुं // 5 // कित्यि-वंदियमहिया , जे ए लोगस्स उत्तमा सिद्धा। आरूग्ग-वोहि लाभं , समाहिवरमुत्तम दिंतु // 6|| चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा। सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु||७|| सामायिक लेने का पाठ करेमि भन्ते / सामाइयं सावज्जं जोगं पच्चक्खामि, जाव नियमं पज्जुवासामि, दुविहं, तिविहेणं, न करेमि, न कारवेमि मणसा, वयसा, कायसा, तस्स भंते ! पडिक्कामामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि // णमोत्थुणं का पाठ णमोत्थुणं अरिहंताणं भगवन्ताणं, आइगराणं, तित्थयराणं, सयंसंबुद्धाणं, पुरिसुत्तमाणं, पुरिससीहाणं, पुरिसवरपुण्डरियाणं, पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोकपज्जोयगराणं, अभयदयाणं चक्द याणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मवर चाउरंतचक्कवटटीणं दीवोत्ताणं सरणगइपइट्ठाणं अप्पडिहयवरणाणंदंसणधराणं 26
SR No.007120
Book TitleSamayik Ek Adhyatmik Prayog
Original Sutra AuthorN/A
AuthorSubhash Lunkad
PublisherKalpana Lunkad
Publication Year2001
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy