SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ सप्तमं परिशिष्टम् ग्रन्थगताः शास्त्रीयपदार्थाः पृष्ठम् १. अणरहंतस्स तवतेयाओ अणंतगुणेण तवतेएणाऽहिया अरहंता भवंति, परं खंतिखमत्तणओ सहति ।। २. चोद्दसपुव्वी कम्मि वि कारणे समुप्पण्णे दुवालसंगाओ गंथं समुद्धरेइ, दसपुव्वी पुण अपच्छिमो समुद्धरेइ ।। ३. वाई य खभासमणो, दिवायरो वायगो त्ति एगट्ठा । पुव्वगयं जस्सेमं, जिणागमे तस्सिमे नामा ।। २६४ ३३८ अष्टमं परिशिष्टम् ग्रन्थगता वेदाद्यन्यलौकिकशास्त्रपदार्थाः पृष्ठम् २०७ १. वेए वि भणियं - पयावई सं दुहियरमकामेसि ।। २. पिंडपाडण-मंडदाणविहाणाइविहिणा पिया तारिया होति ।। ३. सम्मुहघायमओ संगामे दिव्वं देविड्डि पावइ ।। ४. सिरच्छेए परं तत्तं कहेयव्वं, न अनहा - भणियमिणं वेदंमि ।। २११ ર૬રૂ नवमं परिशिष्टम् विविधप्रसङ्गेषु विविधतीर्थानामुत्पत्तिः पृष्ठम् १. सोमा नाम ब्राह्मणस्त्री यत्र स्थाने नदी प्रविष्टा तत्र वक्रवलनेन मार्गान्तरं गता, नदी । तत्र च सोमावंकं नाम तीर्थमुत्पन्नम् । १९३ २. जीवितस्वामिप्रतिमास्थापने देवनिर्मितं नामाऽऽयतनम् । २०४ ३. प्रभावतीजीवदेवेन उदायनसैन्यतृषाहरणार्थं पुष्करत्रिके प्रकटिते पुष्करतीर्थस्योत्पत्तिः । २०५ ४. यस्य वटवृक्षस्याऽधो वर्धमानजिनश्छद्मस्थावस्थायां चातुर्मास्यार्थमुषितस्तत्र वासालओ (वर्षालयः) नाम ग्रामो जातः । २३३ ५. पुरिमतालनगरे शकटमुखोद्याने वटस्याऽधः श्रीऋषभदेवजिनस्य केवलोत्पत्तिर्जातेति तत् तीर्थं जातम् ।। २३८
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy