SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ नाम । अवि य - अत्थि य तत्थेव कालगायरियभगिणी रूववई निम्मलसीला सीलमई नाम तवस्सिणी । सा य कयाइ वच्चंती बाहिं तप्पएसगामिणा दिट्ठा गद्दहिल्लरण्णा । अज्झोवण्णेण य अणिच्छंती वि बला नीया अंतेउरं । साहिया सेसतवस्सिणीहिं कालगसूरीणं वत्ता । तेहिं वि गंतुं सयं भणिओ राया जहा 'न जुत्तं पुहविपालाणमेरिसं ववसिउं । ता संचयह तवस्सिणि' । रण्णा वि 'करिस्सं चिंतिऊणं’ति उत्तं । निव्वतेहि सूरीहिं मेल्लित्तु साहियं तं संघस्स । तेहि वि बहुहा भणिओ राया न य किंपि पडिवज्जइ । तओ दरिसणकज्जुज्जओ रुट्ठो अज्जकालओ पइण्णं करेइ जहा 'जइ गद्दहिल्लं रायाणं रज्जाओ न उम्मूलेमि तो पवयणसंजमोवघायगाणं तदुवेक्खगाण य गर्इं गच्छामि' । संविग्गो मज्झत्थो, संतो मउओ. रिजू सुसंतुट्ठो । गीयत्थोऽकवडजोगी, भावण्णू लद्धिसंपणो ॥ देसणियाओ देओ, मइमं विण्णाणिओ कवी वाई । नेमित्तिओ य सीओ - वयारी धारिणीबलिओ ॥ बहुदिट्ठो नयनिउणो, पियवओ सुस्सरो तवोनिरओ । सुसरीरो सुप्पइट्ठो, वाई आणंदओ चोक्खो || गंभीरो अणुवत्ती, पडिवन्नपालओ थिरो [ धीरो ] । उचियण्णू सूरीणं, छत्तीसगुणा इमा होंति ॥ 'जइ ताहे कालगज्जो कवडेणुम्मत्तलीहूओ तिग- चउक्क - चच्चर - महाजणट्ठाणेसु इमं भणतो हिंड गद्दहिल्लो राया तो किं ? जइ सुनिविट्ठा पुरी तो किं ? जइ जणो सुवेसो तो किं ? जइ हिंडामो वयं भिक्खं तो किं ? जइ सुन्नदेसे वसामो तो किं ?' एवं च बहुप्पयारं जणं भावेउं कालगज्जो पारसकूलं गओ । — तत्थ य साहाणुसाहिणो महारायस्स सेवगो साही नाम राया । तं च समल्लीणो निमित्ताईहिं आवज्जेइ । अण्णया य साहिस्स साहाणुसाहिणो कम्हिच कारणे रुद्वेण कट्टारिआ सुट्टेडं (?) पेसिया । लिहियं च तम्मज्झे जहा ‘सीसमेयाए नियं छिंदियव्वं’'ति । दट्टु चेमं विमणो संजाओ साही सरूवेइ कालगज्जस्स । तेणाऽवि भणिओ - 'मा अप्पाणं मारेहि' । साहिणा भणियं 'परं सामिणा रुट्टेण एत्थ अच्छिउं न तीरइ' । कालगज्जेण भणियं '[* एहि हिंदुगदेसं वच्चामो' । रण्णा पडिस्सुयं । तत्तुल्ला य अन्नेसि पि पंचाणउईए साहिणा सअंकेण कट्टारियाओ मुद्देउं पेसियाओ । तेण पुव्विल्लेण दूया पेसिया ' मा आप्पाणं मारेह । एह वच्चामो हिंदुगदेसं' । ते छण्णउई पि सुरट्ठमागया । कालो य णवपाउसो वट्टइ । वरिसाकाले ण तीरइ गंतुं । छण्णउई मंडलाई कयाणि विभज्जिऊणं । जं कालगज्जो समालीणो सो राया अहिवो राया ठविओ । ताहे सगवंसो समुप्पण्णो । वत्ते य वरिसायाले कालगज्जेण भणियं * ] 'रोहेमो गद्दहिल्लरायाणं' । ताहे जे गद्दहिल्लेणाऽवमाणिया लाडरायाणो अण्णे य, ते मेलिउं सव्वेहिं पि रोहिया उज्जेणी । * [३२२] - - अत्र पाठस्त्रुटितः निशीथचूर्ण्याद्याधारेण पूरितश्च ॥ -
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy