SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ [३२०] उवहि १ सुत २ भत्त-पाणे ३, अंजलीपग्गहे इय ४ । दायणा ५ य निकाए ६ य, अब्भुट्ठाणे त्ति आयरे ७ ॥१॥ कितिकम्मस्स य करणे ८, वेयावच्चकरणे इय ९ । समोसरण १० सण्णिसेज्जा ११, कहाए य निमंतणे १२ ॥२॥ [आ.चू. (१) पृ. ४१५] ताणि सुत्तसमग्गाओउयतया(?) चउरासीयाणि त्ति ॥छ। गोट्ठामाहिलो त्ति गयं ॥छ।। गोट्ठामाहिलो [व्व] विरोहओ य छवीसइमे(छव्वाससए?) वरिसे विप्पडिवण्णो सिवभूइ त्ति सिवभूइकहा भण्णइ - तेणं कालेणं तेणं समएणं रहवीरपुरं पट्टणं । तत्थ दीवगं नाम उज्जाणं । तंमि अज्जकण्हा नाम आयरिया समोसढा । पुरवासी सिवभूई नाम सहस्सजोही मल्लो । सो रायाणं गंतुं भणइ - 'तुमं ओलग्गामि' । रन्ना वि परिक्खानिमित्तं चिंतिऊण अन्नया भणिओ – 'वच्च माइघरे मसाणे कण्हचउद्दसीए बलिं देहि' । दवाविया से सुरा बोक्कडया य । भणिया य नियपुरिसा जहा - 'एयं बीहावेज्जह' । सो गंतुं माईणं बलिं दाऊण 'भुक्खिओऽहं'ति तत्थेव मसाणे तं पसुं पउलित्ता खाइ । ते य गोहा सिवावासिएहि समंता भइरवं करेंति । तस्स रोमुब्भेओ वि न जायइ । ताहे तत्तो आगओ । सिटुं च पुरिसेहिं रण्णो । तेण वि दिण्णा से वित्ती । अण्णया सो राया दंडे आणवेइ जहा – 'महुरं गेण्हह' । ते सव्वबलेण उद्धाइया । तओ थोवतरं गंतूण भणंति – 'अहो ! अम्हेहिं न पुच्छियं, "कयरं महुरं वच्चामो ?" राया य अविण्णवणिज्जो' । ते गुंगुंअंता अच्छंति । सिवभूई आगओ भणइ – “किं भो ! अच्छह ?' तेहिं सिटुं । सो भणइ – 'दो वि गेण्हामो समं चेव' । ते भणंति – 'न सक्का दो वि समं घेत्तुं । एक्केक्काए पुण बहू कालो लग्गइ' । सो भणइ – 'जा दुज्जया तं मम समप्पेह' । तओ तेहिं भणिओ - 'पंडुमहुरं तुमं जाहि' । सो वि तव्वयणाणंतरमेव गओ पंडुमहुरं । तत्थ य पच्चंताणि उवद्दविउमारद्धो । दुग्गे ठिओ । ताव जाव नगरं सेसं जायं । पच्छा नगरमवि गहियं । उवइत्ता तं च निवेइयं रण्णो । तेण य तुटेण भणियं – 'भण किं ते देमि ?' । सो चिंतिउं भणइ – 'वीरमुट्ठि देहि । तीए य जं मए गहियं मुट्ठीए तं गहियं चेव । जहिच्छिओ भविस्सामि' । रण्णा वि - ‘एवं होउ'त्ति पसाईकओ सो बाहिं हिंडंतो अद्धरत्ते आगच्छइ वा न वा । तस्स य भज्जा ताव न जेमेइ सुवइ वा जाव नाऽऽगओ भवइ । सा य निविण्णा अण्णया पइमायरं वड्डेइ जहा – 'तुब्भं पुत्तो दिवसे दिवसे अद्धरत्ते एइ । अहं जग्गामि छुहाइया य अच्छामि' । ताहे भणइ सा – 'दारमज्ज अदाउं सुवेज्जसु तुमं । अहं जग्गिस्सामि' । तीए वि तहेव कए सो आगओ बारमुग्घाडावेंतो माऊए अंबाडिओ भणिओ य - 'जत्थ इमाए वेलाए उग्घाडियाणि बाराणि तत्थ वच्चसु'। तहाविहभवियव्वयाए य तेण मग्गंतेणुग्घाडिओ साहुपडिस्सओ दिठ्ठो । तत्थ य गंतुं वंदिया साहवो भणिया य - 'पव्वावेह मं' । ते य नेच्छंति त्ति कओ सयमेव लोओ । तओ दिण्णवेसा साहवो तं घेत्तुं विहरिया रायभएणऽण्णत्थ । पुणो य कालंतरागयाणं तत्थ तेसिं रन्ना दिण्णं सिवभूइस्स कंबलरयणं । तं च सूरीहिं 'किमेएण जईणं पओयणं ?'ति भणिऊण तस्स अणापुच्छाए फालिय निसेज्जाओ कयाओ तओ सो कुविओ । अण्णया जिणकप्पिया वण्णिजंति । तं जहा -
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy