________________
वइरसामिणो तं भणंति पढिउमाढत्तो ।
—
-
[३१४]
'दसमपुव्वस्स जमगाणि ताव पढेहि' । तओ सो बहूणि विसमाणि यमगाणि
इओ य से माया-पियरो सोगेण गहिया संदिसंति
-
'किमुज्जोयकारी वि तुमं अम्हं अंधकारो जाओ । ता सिग्घमागंतव्वं 'ति । तहा वि न एइ । तओ डहरओ से भाया फग्गुरक्खिओ । सो पट्ठविओ । [आगओ सो भणइ ] • 'एहि जेण सव्वे वि पव्वयामो' । सोऽवि तस्साऽपत्तिज्जंतो भणइ 'जइ ममंमि तत्थ गए सव्वे वि पव्वइस्सह ता तुममिहेव पव्वयाहि' । सो पव्वइओ । पढियाणि य तंमि समए तेण जमगाणि । परमईव तेहिं काइओ पुच्छर 'भगवं ! दसमपुव्वस्स किं सेसं ?' तओ सामी वि बिंदुसमुद्देहिं सरिसव - मंदरेहिं य दिट्ठतं कर 'बिंदुमेत्तं गयं, समुद्दो अच्छइ' । ताहे सो विसायमावण्णो 'कओ मम सत्ती एयस्स पारं गंतुं ?' ताहे आपुच्छइ भगवं 'अहं वच्चामि मम भाया आगओ' । भति 'पढाहि ताव' । तहा वि सो निच्चमेव आपुच्छइ । तओ अज्जवइरा उवउत्ता - 'किं ममाउ चेव एयं वोच्छि[ज्जिही ] सुतं ?' । ताहे णायं जहा 'मम थेवं आउयं । न य एसो पुणो वि आविस्सइ। अओ महंतो वोच्छिज्जिही दसमपुव्वसेसं' । तओ णेण विसज्जिओ दसपुरं गओ ।
-
वइरसामी वि दक्खिणावहे विहरइ । तेसिं चाऽईव सिंभो जाओ । तओ णेण [सुंठि आणेउं] साहू भणिया । तेहिं वि आणीया । तेण कण्णे ठविया 'जेमित्ता आ (खा ? ) इस्सामि त्ति वासणाए । सा य तहेव वीसरिया । ताहे वियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालिया । तेसिं उवओगो जाओ, 'अहो ! पमत्तो जाओऽहं । पमत्तस्स य नत्थि संजमो । तं सेयं खलु मे भत्तं पच्चक्खाइत्तए' । एवं संपेहे । दुभिक्खं च बारसवरिसं जायं । सव्वओ समंता छिन्ना पंथा । निराहारं जायं । ताहे वयरसामी विज्जाए आहारं
—
पि आणेऊण साहूणं देइ भइ य 'एवं बारसवरिसाणि भोत्तव्वं भिक्खियमत्थि । जइ जाणह ओसरंति संजमगुणा तो [भुज्जं । अह जाणह, नवि, तो कहह ] जह अहमवि भत्तं पच्चक्खामि' ताहे ते भति
'किं एरिसेण विज्जापिंडेण भुत्तेण ? भत्तं पच्चक्खामो 'ति । आयरिएहि वि पुव्वमेव नाऊण साहू वइरसेणो नाम पेसणेण पट्ठविओ भणिउं – 'जाहे तुमं सयसहस्सनिप्फण्णं भिक्खं लहसि ताहे जाणेज्जासि जहा गयं दुब्भिक्खं ' ।
-
1
तओ वयरसामी समणगणपरिवारिओ गओ पव्वयस्सेगस्साऽऽसण्णं । 'एत्थ य भत्तं पच्चक्खामो 'त्ति कयनिच्छएर्हि पवुच्चइ [खुड्डगो एगो - ] 'तुमं [नियत्तसु ] ' । सो नेच्छइ । ताहे सो एगमेगेहिं तेहिं मोहिओ। पच्छा गिरिं विलग्गा । खुड्डगो वि ताण गयाण मग्गेणाऽऽगंतूण 'मा तेसिं असमाही होउ'त्ति तस्सेव हेट्ठा सिलायले अणसणं करेइ । तओ उण्हेण नवनीओ जहा तहा लहु विलीणो देवलोगं गओ खुड्डगोत्ति । 'हा सच्चो 'त्ति य तक्कडेवरस्साऽऽगंतुं कया देवेहिं महिमा । तं च नाउं सूरिणा भणियं 'खुड्डएण साहिओ अट्ठो' । तओ ते साहुणो तं सोऊण दुगुणागयसंवेगा भणं 'जइ ताव बालएण वि होंतेण साहिओ अट्ठो ता किं अम्हे न सुंदरतरं करेमो ?' ।
-
—
तत्थ य देवया पडिणीया । ते साहुणो सावयवेसेण भत्तपाणेहिं निमंतेंति 'अज्जो भे ! पारणयं कीरह' । ताहे आयरिएहिं नायं जहा 'ठाणमेयमसमाहिकरं' । ताहे तस्सेवाऽऽसण्णो अण्णो गिरी । तं गया । तत्थ देवयाए काउस्सग्गो कओ । सा आगंतूण भण 'अहो ! भे अणुग्गहो, अच्छह' । ठिया य समाहित्था । [ताहे] तत्थाऽऽगंतुं ते सक्केण रहारूढेण पयाहिणित्ता वंदिया भत्तीए । तेण य सक्करहेप
—