SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ [२८१] एवं कमेण पत्ता गालवगामं । तत्थ य महाजोइसिओ अमरगुरू 'सुहमुहुत्तेण एसो मम मिलिओ'त्ति चितिय पविट्ठो गालवेणेव समं रत्थाए । पत्तो गिहं । कद्दमखरडियाओ य जंघाओ बहूदगेण धोवियाओ गालवेण । अमरगुरुणा पुण कंबिगाए कद्दममुत्तारिऊण थेवोदगेण धोयाओ । तं च दट्टु लक्खिओ सरस्सईए 'अहो ! न अत्थाणव[ ओ? ] इमो' । आयमणंतेण भणिया सरस्सई [ गालवेण] 'देहि एयस्साऽवि आयमणं' । तीए दिण्णमोल्लंकरण ( ? ) । तओ नायममरगुरुणा 'एसा एत्थ माणुसी' । आयमंतो य विहिणा सो विन्नाओ तीए 'एस 'एस मइमं । भोयणवेलाए य गालवेण भणिया सरस्सई मणागमसंबद्धगो, तहा वि देहि एयस्स भोयणं' । सरस्सईए भणियं 'कहमसंबद्धगो ?' कहियाणि य गालवेण ‘पंथं वाहेसि किं वाऽहं वाहेमि' – इच्चाइकारणाणि | सरस्सईए य भणियं असंबद्धगो होइ । अइसयनाणी खु एसो' । 'ताय ! नेयारिसेहिं - - गालवो भाइ 'कहं ?' सा भणइ 'सुण, कहाए पंथो ओसरि त्ति वाहिओ होइ । तहा निज्जले पंथे पणहियाहिं पाएसु खेओ हवइ, जलमज्झे पुण कंटगाई न दीसइ । तहा रुक्खखंधासण्णे सप्पो डसेइ । रुहिरगं वीसंवज्झइ (?) थिरासणं मय-चोराइभया, छत्तगं विणोवरि कागाई हगेज्जा । तहा तं खेत्तं खद्धं, निप्फन्नं पि ववहरओ गिहिस्सइ । तहा तं न वसिमं जत्थ सागयाइपडिवत्ती नत्थि । तहा आययणं पि तं चैव जत्थ विसिट्ठा वसंति । तहा सो सूरो जो पढमं न पहरइ । तह जिइंदियत्तणेणेव धम्माचरणं सेयं' । - - - तओ 'सव्वमेयं सुंदरं 'ति चितिय भणियं गालवेण भणियं 'सव्वहा मइमं एसो । ता पुत्ति ! तुममेयस्स जोग्गा' । पडिस्सुए नि (चि?) मीए भुत्तुत्तरंमि अयंडे चेव भणिओ गालवेण अमरगुरू 'सा मम कणगा तुज्झ उचिया' । तेणाऽवि गहिओ वाइगो सउणो, परमवेल त्ति न पडिच्छिया तयाणि । चितियं च 'करेमि ताव मूलसुद्धिमेयाए' । सरस्सईए वि 'केरिसो कियावरेणेसो ? 'त्ति चिंतिय परिक्खणत्थं सिक्खवियाओ पाडिवेसिणिथेरीओ जहा 'पुच्छंतस्स साहेज्जह - " सव्वं सोहणमेईए, परं सावहिया मणागं न सुंदरं' । तओ पुच्छंतस्स थेरीहिं साहिए तमपडिच्छिय पच्चूसे निग्गओ अमरगुरू । तीए वि 'कियावरो' त्ति नाउं भणिओ गालवो 'ताय ! अग्गओ गच्छिय एयं कंचणं वट्टीए अमेज्झोवरि ठवेहि, अदिस्समाणो य निरूवेंतो चिट्ठ । जइ तं न गेण्हइ तो उवेक्खियव्वो । अह गेण्हइ तो जत्तेणाऽऽणेयव्वो' । अणुचिट्ठियमिणं गालवेण जाव गहियमणेण कंचणं निरूवित्ता उ गालवेणाऽऽणीओ गिहं । मेलिऊण य तट्टी दिट्ठि सरस्सईए - - विसादप्पऽमियं गेज्झममेज्झादवि कंचणं । बालाओ वि हियं वक्कं थीरयणं दुक्कुलादवि ॥ — - - — - - इइ सत्थोवएसं सुमराविउकामाए भणिओ अमरगुरू 'किमेवमेयं किं वा अण्णहा ?' तओ सोमेयं तब्भणियं 'अहो ! कहमेईए कवडमेयं काऊणाऽहं छलिओ ? 'त्ति चिंतिय मणागं सविलक्खेण 'न तीए वेलाए कण्णयायाणबोल्ला जुत्ता । जओ सुमुहु भणियमभिण्णमुहराएणाऽमरगुरुणा बोलबीयाणि (बोल्लियाणि ? ) सुहकज्जेहिं फलंति । भणियं च कायव्वा णं सुहे जोगे, बोल्ला वि सुहगोयरा । जेणाऽइबीयवाडा (?) उ, पायं रुक्खे फलट्ठिई ॥
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy