SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४८८ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [जम्भाइ जम्भाअइ] जभुङ् (७८२) - जभैङ् (७८३) - 'जुभुङ् गात्रविनामे' (७८४) जुभ्, अविपूर्व० । 'अवेजृम्भो जम्भा' (४।१५७) अविसहितस्य जृम्भो जम्भा इत्यादेशः । वर्त० ते । अनेन वा अत् । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० जम्भाइ जम्भाअइ । [ उव्वाइ उव्वाअइ ] उत्पूर्व० 'वाक् गति-गन्धनयोः' (१०६२) वा । वर्तः तिव् । अनेन वा अत् । 'क-ग-ट-ड०' (२७७) त्लुक् । 'अनादौ०' (२।८९) द्वित्वं - वा० → व्वा० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० उव्वाइ उव्वाअई। [मिलाइ मिलाअइ] 'म्लैं गात्रविनामे' (३२) म्लै । 'स्वराणां०' (४।२३८) म्लै० → म्ला० (२) । वर्त० तिव् । 'लात्' (२।१०६) लात्पूर्व इ० । 'लोकात्' (१।१।३) मिलाति । अनेन वा अत् । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० मिलाइ मिलाअइ। [विक्केड विक्केअइ] विपूर्व० 'डुकींग्श् द्रव्यविनिमये' (१५०८) क्री (२) । वर्त० तिव् । अनेन वा अत् । 'क्रियः किणो वेस्तु के च' (४।५२) क्री० → के० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० विक्केइ विक्केअइ । [होऊण होइऊण] 'भू सत्तायाम्' (१) भू (२) । क्त्वाप्र० । 'भुवे:-हुव-हवाः' (४६०) भू० → हो । 'क्त्वस्तुमत्तूण०' (२।१४६) क्त्वा० → तूण० । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन वा अत् । 'एच्च क्त्वा-तुम्०' (३।१५७) अ० → इ० होऊण होइऊण । [चिइच्छड़ ] चिकित्स । वर्त० तिव् । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'हूस्वात् थ्य-श्च-त्स०' (२।२१) त्स० → छ । 'अनादौ०' (२१८९) द्वित्वं-छछ । 'द्वितीय०' (२।९०) पूर्वछस्य चः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० चिइच्छइ । [दुगुच्छड् ] जुगुप्स । वर्तः तिव् । 'जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः' (४।४) दुगुच्छ आदेशः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० दुगुच्छड् ॥२४०॥ __चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो हुस्वश्च ॥ ८।४।२४१ ॥ च्यादीनां धातूनामन्ते णकारागमो भवति, एषां स्वरस्य दीर्घस्य हस्वो भवति । चि-चिणइ । जि-जिणइ । श्रु-सुणइ । हु-हुणइ । स्तु-थुणइ । लू-लुणइ । पू-पुणइ । धूग-धुणइ ।। बहुलाधिकारात् क्वचिद्विकल्पः- उच्चिणइ उच्चेइ । जेऊण जिणिऊण । जयइ जिणइ । सोऊण सुणिऊण ॥ [चि-जि-श्रु-हु-स्तु-लू-पू- धूगाम्] चि-जि-श्रु-हु-स्तु-लू-पू-धूग् षष्ठी आम् । [णो हुस्वश्च] ण प्रथमा सि । ह्रस्व प्रथमा सि । च प्रथमा सि । [चिणइ] 'चिंगट् चयने' (१२९०) चि । वर्त० तिव् । अनेन ण आगमः । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० चिणइ । [जिणइ ] 'जिं अभिभवे' (८) जि । वर्तः तिव् । अनेन ण आगमः । 'त्यादीनामाद्य०' (३१३९) तिव्० → इ० जिणइ । जयतीत्यर्थः ।। १. E. H. J. M. च ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy