________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२४३
महापुण्डरीक । 'दीर्घ-हुस्वौ मिथो वृत्तौ' (१।४) हा० → ह० । 'पानीयादिष्वित्' (१।१०१) री० → रि० । प्रथमा सि । 'अत एत्सौ पुंसि०' (४।२८७) क. → के० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अन्त्य०' (१।११) स्लुक् महपुण्डरिए ॥१२०॥
हरिताले र-लोर्नवा ॥८२॥१२१ ॥ हरितालशब्दे रकार-लकारयोर्व्यत्ययो वा भवति ॥ हलिआरो हरिआलो ।। [हरिताले रलोर्नवा] हरिताल सप्तमी ङि । रश्च ल च = रलौ, तयोः = रलोः । षष्ठी ओस् । नवा प्रथमा सि ।
[हलिआरो हरिआलो] हरिताल । अनेन वा व्यत्ययः । रिस्थाने लि० - लस्थाने र० । 'क-ग-च-ज०' (१११७७) त्लुक् । प्रथमा सि । 'अत: सेझैः' (३२) सि० → डो० → ओ० हलिआरो । पक्षे-हरिताल । 'क-ग-च-ज०' (११७७) त्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० , ओ० हरिआलो ॥१२॥
लघुके ल-होः ॥ ८।२।१२२ ॥ लघुकशब्दे घस्य हत्वे कृते लहोर्व्यत्ययो वा भवति ॥ हलु लहुअं ॥ घस्य व्यत्यये कृते पदादित्वात् हो न प्राप्नोतीति हकरणम् ॥ [लघुके लहोः] लघुक सप्तमी ङि । लश्च ह च = लहौ, तयोः = लहोः । षष्ठी ओस् ।
[हलुअं लहुअं] लघुक । 'ख-घ-थ-ध-भाम्' (१।१८७) घु० → हु० । अनेन वा व्यत्ययः । लहुस्थाने हलु० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः हलुअं । पक्षे-लघुक । 'ख-घ-थ०' (१।१८७) घु० → हु० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः लहुअं ॥१२२॥
ललाटे ल-डोः ॥८२।१२३ ॥ ललाटशब्दे लकार-डकारयोर्व्यत्ययो भवति वा ॥ णडालं णलाडं ॥ 'ललाटे च' (१४२५७) इति आदेर्लस्य णविधानादिह द्वितीयो लः स्थानी ॥ [ललाटे लडोः] ललाट सप्तमी ङि । लश्च ड् च = लडौ, तयोः = लडोः । षष्ठी ओस् ।
[णडालं णलाडं] ललाट । 'ललाटे च' (१२५७) आदिलस्य णः । अनेन वा व्यत्ययः । लाटस्थाने टाल० । 'टो डः' (१।१९५) टा० → डा० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः णडालं । पक्षे - ललाट । 'ललाटे च' (११२५७) आदिलस्य णः । 'टो डः' (१।१९५) ट० → ड० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः णलाई ॥१२३।।
ह्ये ह्योः ॥ ८।२।१२४ ॥ ह्यशब्दे हकार-यकारयोर्व्यत्ययो वा भवति ॥ गुह्यम् → गुय्हं गुज्झं । सह्यः → सय्हो सज्झो ॥ [ो ह्योः] ह्य सप्तमी ङि । ह च य च = ह्यौ, तयोः = ह्योः । षष्ठी ओस् । .
[गुय्हं, गुज्झं] गुह्य । अनेन वा हस्थाने यः - यस्थाने हः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्। 'मोऽनु०' (१९२३) अनुस्वारः गुहं । पक्षे-गुह्य । 'साध्वस-ध्य-ह्यां झः' (२।२६) ह्य० → झ० । 'अनादौ०' (२।८९)