SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ 496 अयं स्वभावः अयमात्मा नित्य अयोsग्नियोगादिव अर्थस्य निश्चयो अविकारमुदासीनं अविज्ञाते परे तत्त्वे अविद्याकामकर्मादि अविनाशी वा अरे अव्यक्तनाम्नी परमेश अव्यक्तमेतत् गुणै अव्यक्तादि स्थूल अशरीरं सदा सन्तं असङ्गचिद्रूपम असङ्गोऽहमनङ्गोऽहम् असत्कल्पो विकल्पोऽयं असत्पदार्थानुभवेन निवृत्त असौ स्वसाक्षिको अस्तभेदमनपास्त अस्ति कश्चित्स्वयम् अस्तीति प्रत्ययो यश्च अस्त्युपायो महान् अस्थूलमित्येतत् अहंकर्तर्यस्मिन्नहमिति अहंकारः स विज्ञेयः अहंकारग्रहान्मुक्तः अहंकारादिदेहान्ताः अहंकारादिदेहान्तान् अहंपदार्थस्त्वमादि अहंबुद्धयैव मोहिन्या अहं ब्रह्मेति विज्ञानात् अहंभावस्य देहेऽस्मिन् अहं ममेति प्रथितं अहं ममेति यो भावो अहमोऽत्यन्तनिवृत्त्या VIVEKACUĻĀMANI 54 474 341 24 464 77 72 483 127 148 468 478 203 453 387 472 227 237 273 152 486 62 265 306 123 302 156 42 298 337 427 292 90 282 305 अहिनियीवायं अहेतुक दयासिन्धुः अहेयमनुपादेयमनाधेयं अनुपादेयं मनो आकाशवत्कल्प आकाशवन्निर्मल आत्मानात्मविवेकः' आत्मार्थत्वेन ह आदौ नित्यानित्य आनन्दप्रतिबिम्ब आनन्दमय कोशस्य आपात वराग्यवतो आप्तोक्ति खननं आक्रम आरोपितं नाश्रयदूषकं आवरणस्य निवृत्तिः आवृतेः सदसत्त्वाभ्यां आशां छिन्धि इतः कोन्वस्ति इति गुरुवचनात् इति नतमवलोक्य इति श्रुत्वा गुरोर्वाक्यं इत्थं विपश्चित् इत्याचार्यस्य शिष्यस्य इदं शरीरं शृणु इष्टानिष्टार्थ संप्राप्तो ईश्वरो वस्तुतत्त्वज्ञो उक्तमर्थनमात्मनि उक्त साधन सम्पन्नः उच्छ्वासनिःश्वास उद्धरेदात्मना उपसद्गुरुं प्रा उपाधितादात्म्य उपाधियोगात्स्वयमेव उपाधिरायाति स एव 480 50 441 254 458 377 179 124 33 229 232 96 81 336 457 340 485 365 12 448 471 487 344 488 113 418 251 277 47 121 17 47 432 348 459
SR No.007022
Book TitleVivek Chudamani
Original Sutra AuthorN/A
AuthorChandrashekhar Bharti Swami, P Sankaranarayan
PublisherBharatiya Vidyabhavan
Publication Year1988
Total Pages552
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy