SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ A.K. Singh & N.K. Jain, Rock-cut Jain Temples of Gwalior Fort C. Pārsvanātha Image Pedestal Inscription: VS 1531 The inscription is engraved in 9 lines on the pedestal of the image of Pārsvanātha in cave no. 3. The inscription is reported by earlier scholars. It bears the date in Vikrama samvat 1531 that corresponds to A.D. 1474. The purpose of the inscription is to record the installation of Pārsvanātha image by Samghādhipati Chămpā at the assertion of Śrī Simhakīrti in the reign of Tomara ruler Kīrtisimha. It also mentions several members of the Jaisvāla family. Interestingly, here we find mention of three wives of Samghādhipati Lālā, namely Rāmatā, Vidho and Dharu. TEXT (Plate 8.3 A-B) 1. 11 Siddham 11 om namah siddhebhyah 11 śremate-paramagambhīrasyā dvādāmogha-lāmchanam / jīyāttrailokyanāthasya śāsana jinaśāsanam // 1 // yam sarveśvara-vamdhuvarggasahitādhyāyam trilokātigālokā vibhāganedagiratārādyam divamdhyānatah | Saurya-muktiramāvilārā-kamalah kaivalya / Lakşmīdharaḥ ca pāyathapateprayaccha usalam śrīPārsvanāthojinah // gacchebhārati samjïake vudhanute śrī-Kumdakuņdānvaye patha / yā bhaganīśvarā-gunaganā-rāmābhirāmām= ānvitā” şadvakremi / [3] mayum3. sti nītiniratā-vādīla-kamthīravā / ssanamdam-vusulaiḥ sadāsubhamatesyam pasya 4 saurabhyāptayārisyuh padūr=kvacitavvakekvaśedhiyo vādame pamcāmanāḥ nānāvstta vibhrdva sisyanivadvā śrī-Ratnakīrttipade / vikhyātā vivudhādhipaucchita padāḥ pūrojasāhīnu-vāmithyātvāņdhya-nivāranai 4. kavvipuņā śrīmatprabhamdvāhvayāḥ 11 5 tatpattādri divākagunanidhir= bhavyāvja savvodhaşo lokāmloka vicārucāra caturo mithyāņdhakārā-padah / syādvām varamadr=anaika-nipuñadyā hīmayugvānvitaḥ ca-dvipraipadim=ajitaumalamuni śrī-Padyanamdi gani // 7 śreşthair-vidhātrira-padaganipujai śrī-kīrsita-mūrttimayam śarīravalotha yasyākhila-karmaharttā-bhavyau-simdhoh Subhacamdradevah / 8 vratārddho samvarddhana-pūrņapado-vratāśri-samvarddhana Pūrnnacamdra / syāhī mayukhaibhuvanāvjanamdo mithyām dhamedī Jinacamdrasūri 119 tatpattodaya sailasekharamaņinatvo yete jomanirmmithyāyādi vitvāśanahada maņisvame dhinvatāmaņi dhanīsāvāda girīdramedat= maņihtkasīsetye dhanibhedattayā sahaņātsala-maniḥ śrī-Simhakīrtti gani The inscription is edited here possibly for the first time. The other references are GAR, (1984 / 1927-28) no. 41-42; GRA, no. 313-14; ARE, 1961-62, no. 1527-28; IG, p. 38.
SR No.007006
Book TitleSvasti
Original Sutra AuthorN/A
AuthorNalini Balbir
PublisherK S Muddappa Smaraka Trust
Publication Year2010
Total Pages446
LanguageEnglish, Hindi
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy