SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ A.K. Singh & N.K. Jain, Rock-cut Jain Temples of Gwalior Fort TEXT (Plate 8.1) 1. // Siddham || siddhi // om namah siddhebhyah // trailokye gājiveśāh sakala sukhutāḥ sarvvebhavyavjeha sāhitho dosāribhūtāḥ paramapada-mitāh śāmtabhāvaikalītāḥ hītāmohenadītā Nayacamdanacanāh pamcakalyāņa bhāno bhūyāsca dīvi sūbhrai vibhravana-gahitās=tīrthadevarpabhādyah //1 jinamavadya-manam-va-jiānasvā-prājvalasvarah japadama ubhavatāy=anvaya ....... parama-sukhanita-mana-dharmma-japa-praṇamy=asphuţapadamih=āsvinikhāmi 1/2// sam 1527 varse l vvaradvademhitaukāmkaukitehāyane śubhe/hemalamnitimāghĩyosite pattedhi pamcami / bhārgaveha satakşatre pratisthābhūrjji2. nesituh // 3 // śuddhe-śrī-Mūlasamghe-Vimalagana-Valātkāra-nāmni prasiddho-gano-gacche garişthe gunagnaatilape Kumkumd=ānvayesmit/ jñātā-śrīpati-saptapramukhapativadhyah padamangeka-bhūryādiśyur= bhavya prajānāma silavalaya samtyemsthitā śrītya-vidhi // 4 // śrī- Ratnakīrtti-ratavadyamūrtte padyodayādrauśu śubhe-subhasmi śrī-Prabhasiddha vidyojan=etābhidamsūḥ padyavitīrasva varāḥ prakşemdraḥ // 5 pattevadīye munit-Padyanamdī mamdā ......... samghamadātha ....... niyitah dharmaśā tasmālimāloryita ........... pāradhasva śrīdyītat-pattehi jitemdriyah paramata kşonītahīmāseśaḥ / mam gune ....... digvāsāḥ paramātma-cimtanapatuh premkhatkilā-pūritās=citve dharma-matimtatvotuma-gatām śrī-Madhunemda guruh Il 7 mithyāvādatamah tasüdavanna taptādaryaptisāyuta pasthāvādāmdatadārai dhiryanāta-dhirīnotpanno sampannayatā varateśūptasātilobharahitah padvešu-vamdoh śubhrājātaḥ śrīJinacamdradeva munimedeyāt-satyama-tanam // 8 // tatpattena ta śāstrajño jagadānamdakārakah / Simhakīrttirvijayate mithyāvāhītatkeśarī 119 tatkesāitadhītayaptana ........... śrīḥbhāraganasa-khyāta munijatavratmani mūlasamgha vilasaksīrādhirga-bhovalat= hamvola pravimallagīr=vijayate śrīSimhakīrtti guruh // 10 śrī-Gopācalamabhige ananutvidbhiḥ prabhākaraḥ / paribhramabhyam varesmitkurvvannī rājanāmiva // 11 tatrāsī Dumgaremdrah sakala-ripūkulevrātāta ghātapātordhuro śrenigarāṇati chā vimala śubho yātoda prabha-dānaḥ / dānai munipattaihi namamati samatāyena lokam nfpāņāmk= eşām=eśamdravitamtha bhavadhiti pūnathvanamta tajanātām// 12 kīrtti śrīrnanu Kīrttisimha nrpateh se vamdhanurvvabhava / pāmālokāvita varayam vinitarāmbha kroddhidāḥ sarvvadā/ karpūraiḥ kimapūri kimtriruvana śrīpa ......... śrītaisatālātrayā pamdita Thiru tatputrah Khenā bhāryā Pāṇītsthāḥ putrah Paharājah / bhāryā Guņi / tayo putrau Padamasimha Narasimho/ Padamasī bhāryā Padami tayoh putrāścatvāraḥ
SR No.007006
Book TitleSvasti
Original Sutra AuthorN/A
AuthorNalini Balbir
PublisherK S Muddappa Smaraka Trust
Publication Year2010
Total Pages446
LanguageEnglish, Hindi
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy