SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 102 (vi) (vii) om hrim uttama-samjama-dharmaya namah om hrim uttama-tapo-dharmaya namaḥ (viii) om hrim uttama-tyaga-dharmaya namaḥ om hrim uttama-kimcana-dharmaya namah om hrim uttama-brahmacarya-dharmaya namaḥ Between the petals we read: (ix) (x) (i) (ii) (iii) (iv) (v) (vi) SVASTI - Essays in Honour of Prof. Hampa Nagarajaiah (vii) (viii) (ix) (x) om hrim samyaktva-dharmāya namaḥ om hrīm jñāna-dharmaya namah. om hrim darśana-dharmaya namaḥ. om hrīm vāja-dharmaya namah om hrim sakṣama-dharmaya namaḥ (for sūkṣma°) om hrim avagahana-dharmaya namaḥ. om hrim agurulaghutva-dharmaya namaḥ om hrīm avyavādha-guṇāya namaḥ. om hrim suddha-susamvedana-jñānāya namaḥ om hrim svaramapratapane tapase namah. 4) Around the circle there is a narrow circular strip divided into five compartments which is also inscribed. From right to left: (i) om hrīm ananta-darśanâdi-catuṣṭayâtmaka arhadbhyo namah (ii) om hrīm samyaktvādi-gunâtmaka seddhebhyo namaḥ (iii) om hrīm pamcācārāya ācārjebhyo namaḥ (iv) om hrīm ratna-traya-prakāśaka pathakebhyo namaḥ (v) om hrīm sva-sva(r)ūpa-sādhaka sarvva-sādhubhyo n. 5) Then come 108 inscribed spokes. The text is written vertically. The aksaras are placed one above the other. In the lower parts of the spokes, which are less narrow, two akṣaras are written on the same line. The text is read from top to bottom. (i) om hrim akṛta-manaḥ krodha-sarabha-manogupteya (sic, for guptaye) namaḥ (ii) om hrīm akärita-manaḥ-krodha-samrambha-nirvikalpa-dharmāya namaḥ (iii) om hrīm nânumodita-manaḥ-krodha-samrambha-sânanda-dharmaya namaḥ (iv) om hrīm akṛta-manaḥ-krodha-samārambha-paramānandāya namaḥ (v) om hrīm akārita-manaḥ-krodha-samrambha-samtaṣta-dharmaya namaḥ (vi) om hrīm nânumodita-manaḥ-krodha-samārambha-samtoṣa-dharmāya namaḥ (vii) om hrim akṛta-manaḥ-krodha-arambha-ānandasṭhānāya namaḥ (viii) om hrīm akārita-manaḥ-krodha-arambha-ānandaṣthānāya namaḥ. (ix) om hrīm nânumodita-manaḥ-krodha-arambha-svabhāvāya namaḥ This is the first part of the litany. The organization is identical throughout. It consists of homages to various qualities characterizing the mental state of perfect beings who do not indulge in any of the four passions (kaṣāya) in any of the modes of action (to
SR No.007006
Book TitleSvasti
Original Sutra AuthorN/A
AuthorNalini Balbir
PublisherK S Muddappa Smaraka Trust
Publication Year2010
Total Pages446
LanguageEnglish, Hindi
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy