SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ 23. BSB-I-2-22; I-4-3. 24. BSB II-I-14. BSG-VII-4; XIII-19-29. _BSB-I-IV-3. 27. “सा शक्तिः ब्रह्म ए......शक्तिशक्तिमतो अनन्यत्वात्" - SBG-XIV-27. 28. न हि तया विना परमेश्वरस्य सृष्टत्व सिध्यति, शक्तिरहितस्य तस्य प्रवृत्यनुपपत्तेः- BSB-I-IV-3. 29. ईश्वरस्य महामायत्वात् प्रवृत्यप्रवृत्ती-BSB-II-II-4. 30. परमात्मनः (ईश्वरस्य) स्वरूपव्यपाश्रयं औदासीन्यं, मायाव्यपाश्रयं च प्रवर्तकत्वम् ।। ___BSB. II-II-7. 31. सर्वशं सर्वशक्तिमहामायं च तद् ब्रह्म. B.S.B. II-I-37. 32. Tait. Up. I. VIII. 1-4. 33. (a) सन्नाप्यसन्ना उभयात्मिका नो भिन्नाप्यभिन्ना उभयात्मिका नो । सङ्गाप्यसङ्गा उभयात्मिका नो महाद्भुता अनिर्वचनीयरूपा ॥ - Vivekacudamani-Bharatiya Vidya Bhavan, Bombay. (b) माया नाम बहिरन्यथात्मानं प्रकाश्यान्यथैव कार्यं करोति सा माया मिथ्याचाररूपा SB. Prasnopanisad-I-16. 34. कार्यानुमेया सुधियैव माया - Vivekacudamani-llo. 35. नासद्रूपा न सद्रूपा माया नैवोभयात्मिका । सदसद्भ्यां अनिर्वाच्या मिथ्याभूता सनातनी । - Suryapurana. 36. (a) यथा स्वयं प्रसारितमायया मायावी त्रिष्वपिकालेषु न संस्पृश्यते अवस्तुतत्वात्, एवं परमात्मापि संसारमायया न संस्पृश्यते इति । BSB. II-I-9 (b) न च मिथ्याज्ञानं परमार्थवस्तु दूषयितुं समर्थं, न ह्यूपरदेशं स्नेहेन पङ्कीकर्तुं शक्नोति मरीच्युदकं तथाऽविद्या क्षेत्रज्ञस्य न किञ्चित् कर्तुं शक्नोति ISBG. XIII-2. 37. शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् । विक्षेपशक्तिलिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् । 774
SR No.007005
Book TitleWorld of Philosophy
Original Sutra AuthorN/A
AuthorChristopher Key Chapple, Intaj Malek, Dilip Charan, Sunanda Shastri, Prashant Dave
PublisherShanti Prakashan
Publication Year2011
Total Pages1002
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy