________________
28
INDIAN PHILOSOPHY 97. तत्र व्यावहारिकः कालविभागः तत्कृतः समयावलिकादिव्याख्यातः क्रियाविशेषपरिच्छिन्नः
अन्यस्यापरिच्छिन्नस्य परिच्छेदहेतुः । Rajavartika, p. 222. 98. तत्र परमार्थकालः...वर्तनाया उपकारकः । Rajavartika, p. 482. 99. एवं सवितुरनुसमयगतिप्रचयापेक्षया आवलिकोच्छ्वास-प्राण-स्तोक-लव-नालिका
मुहूर्ताहोरात्र-पक्ष-मासायनादिसवितृगतिपरिवर्तनकालवर्तनया व्यवहारकालो मनुष्यक्षेत्रे सम्भवतीत्युच्यते तत्र ज्योतिषां गतिपरिणामात्, न बहिः,. निवृत्तगतिव्यापारत्वात्
ज्योतिषाम् । Ibid., p. 482. 100. तत्र परमार्थकाले भूतादिव्यवहारो गौणः, व्यवहारकाले मुख्यः। Ibid., p. 482. 101. Yogasastra-vrtti, I. 16. 102. व्यवहारस्तु रूढ्याऽस्तिकायैः पञ्चभिरेव प्रवचने, न चैतावतैवास्तिकायताऽपह्रोतुं शक्या।
Siddhasenagani-tattvārthaţikā, p. 434. 103. सूर्यादिक्रियया व्यक्तीकृतो नृक्षेत्रगोचरः। Lokaprakasa, XXVIII. 105. 104. द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्माऽपि स्वरूपानन्यभूक्रमाक्रमभाव्यनाद्यपर्यव
सानानन्तसङ्ख्यपरिणामपर्यायप्रवाहव्यापिनमेकमेवात्मानमातनोति, अतीतानागतवर्तमानावस्थास्वपि काल काल इत्यविशेषश्रुतेः । Siddhasenagani-tattvartha
tika, pp. 430-431. 105. यथा कालकृतदेशैरनवयव एवं द्रव्यकृतदेशैरपि, क्षेत्रतो भावतश्च सावयव एव ।
Ibid., p. 434. 106. न पुनरेक एव विच्छिन्नमुक्तावलीमणिवद् विद्यमानपूर्वापरकोटिर्वर्तमानः समयोऽभ्युपेयते ।
Ibid., p. 434. 107. Avasyaka-Niryukti (Agamodaya Ed.), 37 108. अत्राहुः केऽपि जीवादिपर्याया वर्तनादयः।
कालमित्युच्यते तज्ज्ञैः पृथक् द्रव्यं तु नास्त्यसौ ।। एवं च द्रव्यपर्याया एवामी वर्तनादयः । सम्पन्नाः कालशब्देन व्यपदेश्या भवन्ति ये ।। पर्यायाश्च कथञ्चित् स्युर्द्रव्याभिन्नास्ततश्च ते।
द्रव्यनाम्नापि कथ्यन्ते जातु प्रोक्तं यदागमे ।। Lokaprakasa, XXVIII. 5,11-13. 109. Siddhasenagani-tattvārtha-tika, IV. 15 (p. 290) 110. Dravyānuyogatarkaņā, X. 18-19 111. Darsana Aur Cintana (Pt. Sukhlalji), p. 331-332.