SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 288 Prakrit Verses in Sanskrit Works on Poetics Srigaraprakasa (p.835), 1963 edn. 3) Namisadhu explains: प्राकृतस्य तु - काचित् भर्तारमुद्दिश्य सखीमाह - हे सखि, स शूरोऽस्मद्भर्ता मित्रं सुहृदं सङ्ग्रामे रण उद्धरति रक्षति । कीदृशम् । शरैर्बाणैः शबलं कर्बुरम् । तथा मानेन गर्वेण बन्धुरो रम्य: स्वभावो यस्य तं तथाभूतम् । तथासीश्वराणां खड्गयोधिनां दवरमुपतापदम् । तथा सह शरणेन वर्तते यस्तं सशरणं परित्राणार्थिनामार्तिहरम् । यद्येवंविधं तत् किमिति तेनोद्धियत इत्याह - मन्दबलं मन्दमसमर्थं बलं यस्य तं तथाभूतम्। बयोधनादक्षमसैन्यम् । पृ. ४० 8) समर इति । तमहं सूरि वन्दे स्तौमि । कीदृशम् । समरे रणे भीमारम्भं भीषणोद्योगम् । विमलासु कलासु सुन्दरं निर्मलकलाविषये शोभनम् । सरसं शृङ्गारादिरसोपेतम् । तथा सभासु सद:सु सारमुत्कृष्टम् । अत एव सुरगुरुसमं बृहस्पतितुल्यम् । अयमेकत्रार्थे संस्कृतप्राकृतश्लेष:। समसंस्कृतप्राकृतशब्दरचितत्वात् । - पृ. ४३ 12. a.) अकलङ्ककुल कलालय, बहुलीलालोल विमलबाहुबल । खलमौलिकील कोमल मङ्गलकमलाललाम लल।। - Rudrata IV. 23 Namisadhu introduces this gatha with the remark : तत्र षड्योगादिकप्रदर्शनायैकार्थश्लेषमेकमुदाहरणमाह - He comments on the gatha as follows : अकलङ्केति । हे एवंविध त्वं लल क्रीड। कीदृश । अकलङ्ककुल निर्मलान्वय । कलालय कलावास । बहुलीलालोल प्रचुरविलासलम्पट । विमलबाहुबल प्रकटभुजपराक्रम । खलमौलिकील दुर्जनशिरःशङ्को । कोमल कमनीय । मङ्गलकमलाललाम जयलक्ष्मीचिह्न । अत्रैकस्मिन्नर्थे भाषाषट्कस्यापि समान रूपम् । - पृ. ४५ Incidentally, it may be pointed out that the word मौलि in the expression खलमौलिकील cannot occur in Prakrit in its present form. In Prakrit we have मउलि (or मोलि). 13. This passage is already explained in Vol. I p. 4 - immedately after the text of the Prakrit verse is given. *14. The text as printed in the N. S. edition (p. 69) is metrically defective in the first half of this gatha : ता किं पि किं पि ता कहविअव्वो (? कहवि कहवि] अव्वो) निमीलीयच्छीहिं- This gatha is later cited in Kalpalatăviveka; vide KLV S.No. (5.496) supra. Both Namisādhu and the author of KLV cite this gāthā to illustrate that the gāthā is not vitiated by the defect called Punarukta (Repetition). *15. Namisādhu cites this gāthā to illustrate once again that it is not vitiated by the
SR No.006960
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 02
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1990
Total Pages768
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy