SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ Additions . 41. a. 486 Vanirakudamguddina...... (p. 152 v. 172) वाणीरकुंडंगुड्डोणसउणिकोलाहलं सुणंतीए । घरकम्मवावडाए वहूए सीयंति अंगाई॥ (वानीरकुजोड्डोनशकुनिकोलाहलं शृण्वत्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥) 64. a. 491 Annan Ladahattanavait...... (p. 368v.573) अन्नं लडहत्तणयं अण्ण च्चिय कावि वत्तणच्छाया । सामा सामण्णपयावइस्स. रेह च्चिय न होइ । (अन्यद् लटभत्वं (सौकुमार्य सौन्दर्यम् अन्यैव कापि वर्तनच्छाया । श्यामा सामान्यप्रजापतेः रेखैव न भवति ॥) 69. a. 492 Ka visamā divvagai...... (p. 395 v. 654) का विसमा दिव्यगई कि लढें जं जणो गुणग्गाही । किं सुक्खं सुकलत्तं किं दुग्गेझं खलो लोओ॥ (का विषमा दैवगतिः किं लष्टं (=सुन्दरं) यद्जनो गुणग्रा ही। कि सौख्यं सुकलत्रं किं दुर्गा खलो लोकः ॥) 77. a. 493_Paalaale Sesahini...... (p. 447 v. 584) पाआलअले सेसाहिणि हु जय (?) जय लच्छिवच्छत्थलमलिआ ॥ पातालतले शेषाहिनिभृतक (?) जय लक्ष्मीवक्षःस्थलमर्दक । 123. b. 569 Pase purao peranta.... (p. 160 v. 497) पासे पुरओ पेरंतअम्मि दारग्गए पईहारे । कमसो गमिअं सेवअमुवेक्खई हंत खलसामी ॥ .(पार्वे पुरतः पर्यन्ते द्वाराने प्रतीहारे । क्रमशो गमितं सेवकमुपेक्षते हन्त खलस्वामी ॥) 69. 595. Muddhattanam (p. 347) मुद्धत्तणं पढम-साहस-उज्जमो अ दुक्खं विओअ-जणिदं परतंतदा अ। रत्ती वणं अइघणं तिमिरं अरंधं ठाविज्जए सहि कहं णु पअंधराए । (मुग्धत्वं प्रथम-साहसोद्यमः च दुःखं वियोगजनितं परतन्त्रता च । रात्रिः वनम् अतिघनं तिमिरम् अरन्ध्र स्थाप्यते सखि कथं नु पदं धरायाम् ॥) -Srigaramanjari (Nataka) III. 36
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy