SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 535 3) Lajjapajjattapasa...... Appendix E (p. 11) लज्जा-पज्जत्त-पसाहणाई पर-भत्ति तत्ति-णिप्पिवासाइं। अविणअ-दुम्मेहाई धण्णाण घरे कलत्ताई॥ (लज्जा-पर्याप्त.प्रसाधनानि पर-भर्त/-तृप्ति-निष्पिपासानि । अविनय-दुर्मेधांसि धन्यानां गृहे कलत्राणि ॥) 4) Taha se jhatti pautta... ... Appendix E (p. 18) तह से झत्ति पउत्ता वहुए सव्वंग-विन्भमा सअला। संसइअ-मुद्ध-भावा होइ चिरं जह सहीणं पि॥ (तथा तस्या झटिति प्रवृत्ता वध्वाः सर्वाङग-विभ्रमाः सकलाः । संशयितमुग्धभावा भवति चिरं यथा सखीनामपि ॥) -(Dhanikasya) Dasarupakavaloke (234) 5) Panthia piasio via...... Appendix E (p. 23) पंथि पिआसिओ विअ लवखीअसि जासि ता किमण्णत्तो। ण मणं पि वारओ इह अस्थि घरे घणरसं पिअंताणं॥ (पथिक पिपासित इव लक्ष्यसे यासि तत् किमन्यतः। न मनागपि वारक इहास्ति गृहे घनरसं पिबताम्॥) -Viśvanāthasya 6) Ņavaria tam jua-jualam...... Appendix E (p. 26) णवरिअ तं जुअ-जुअलं अण्णोणं णिहिद-सजल-मंथर-दिट्टि । आलेक्खओप्पि विअ खणमेत्तं तत्थ संठिअं मुअसण्णं ॥ (केवलं तद् युव-युगलम् अन्योन्यं निहित-सजल-मन्थर-दृष्टिम् । आलेख्यापितमिव क्षणमात्रं तत्र संस्थितं मुक्त-संज्ञम् ।।) - Kuvalayāśvacarite (Visvanāthasya) 7) Esā kudila-ghanena (?)...... Appendix E (p. 30) एसा कुडिलघणेणं चिउर-कडप्पेण 'तुह णिवद्धा वेणी। मह सहि 'दारइ दसइ आअसजट्ठि व्व कालउरइ व्व हिअअं॥ (एषा कुटिलघनेन चिकुरपाशेन तव निवद्धा वेणी। . मम सखि दारयति दशति आयस-यष्टिरिव कालोरगीव हृदयम् ॥) '१) पा. भे. गंठिआ वेणी २) पा. भे. हिअअं दंसइ आअसट्ठि व्व कालउरइ व्व.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy