SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 483 23) Sajjei surahi-maso (p. 72 [Viveka] v. 141) सज्जेइ सुरहि-मासो न ता पणामेइ जुअइ-जण-लक्ख-सहे । अहिणव-सहयार-मुहे णव-पल्लव-पत्तले अणंगस्स सरे ॥ (सज्जयति सुरभि-मासो न तावदर्पयति युवति-जन-लक्ष्य-सहान् । अभिनव-सहकारमुखान् नव-पल्लव-पत्रलाननङ्गस्य शरान् ॥) -(Sarvasena's) Harivijaye; cited in DHV II. (p. 255) 24) Tam tana sirisahoara...... (p. 74, v. 70) तं ताण सिरि-सहोअर-रयणाहरणम्मि हियमिकर सं । बिबाहरे पिआणं निवेसियं कुसुमबाणेण ॥ (तत्तेषां श्रीसहोद/-रत्नाभरणे रत्नाहरणे हृदयमेकर सम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन् ॥) -Visamabā nalila; cited in DHV II. (p. 265) 25) Dhirana ramai....... (p. 75, v. 72) धीराण रमइ घुसिणारुणम्मि न तहा पियाथणुच्छंगे । दिट्ठी रिउगयकुंभत्थलम्मि जह बहल-सिंदूरे ॥ (धीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङगे। दृष्टी रिपुगजकुम्भस्थले यथा बहल-सिन्दूरे ॥) -Cited in DHV II. (p. 262) 26) Hiayatthiyamannum...... (p. 75 [Viveka] v. 143) हिअयट्ठियमन्तुं खु अ अणरुट्ठमुहं पि में पसायंत । अवरद्धस्स वि ण हु दे बहुजाणय रूसिउं सक्कं ।। (हृदय-स्थित-मन्युं खलु च, अरुष्टमुखीमपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥) __First cited in DHV II. (p. 267) 27) isakalusassa...... (p. 76 [Viveka] v. 145) ईसाकलुसस्स वि तुह मुहस्स नणु एस पुण्णिमायंदो। अज्ज सरिसत्तणं पाविऊण अंगे च्चिा न माइ ॥ (ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः । अद्य सदृशत्वं प्राप्य अङ्ग एव न माति ॥) -First cited in DHV II. (p. 271,
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy