SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 479 3) Attā ettha nu majjai... (p. 53, v. 14) अत्ता एत्थ णुमज्जइ एत्थ अहं दियसयं पुलोएसु। मा पहिय रत्तिअंधय सेज्जाए मह णुमज्जिहिसि ॥ (अत्ता( = श्वश्रः अत्र निषीदति/निमज्जति/शेते अत्राहं दिवसकं ( = दिवस) प्रलोकस्व । मा पथिक रात्र्यन्धक शय्यायामावयोः निषत्स्यसि निमक्ष्यसि शयिष्ठाः॥) -GS VII. 67 (First cited in DHV) 4) Ba halatamā hayarai...... (p. 53, v. 15) बहलतमा हयराई अज्ज पउत्थो पई घरं सुन्न । तह जग्गिज्ज सयज्झय न जहा अम्हे मुसिज्जामो ॥ (बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम् । तथा जागृहि प्रतिवेशिन् न यथा वयं मुष्यामहे ॥) -GS IV.35 5) Asaiyan anaena....... (p. 54, v. 16) आसाइयं अणाएण जेत्तियं तेत्तिएण बंध दिहिं । ओरमसु वसह इण्हि रखिज्जइ गहवईच्छित्तं ॥ (आसादितमज्ञातेन यावत् तावता बधान धृतिम् । उपरम वृषभेदानी रक्ष्यते गृहपतिक्षेत्रम् ॥) - First cited in SK, GS (W) 958 6) Mahuehim kim va... (p. 54, v. 17) महुएहि किं व पंथिय जइ हरसि नियंसणं नियंवाओ। साहेमि कस्स रन्ने गामो दूरे अहं एक्का ॥ (मधुकैः किंवा पान्थ/पथिक यदि हरसि निवसनं नितम्बात् । शास्मि कथयामि कस्यारण्ये ग्रामो दूरेऽहमेकाकिनी ॥) - Vajjālagga 491. First cited in DHV; GS (W) 877 7) Niyadaiya...... (p. 55, v. 19) नियदइयदंसणुक्खित्त पहिय अन्नेण वच्चसु पहेण । गहवइधूया दुल्लंघवाउरा इह हयग्गामे ॥ (निज-दयिता-दर्शनोत्क्षिप्त पथिकान्येन व्रज पथा। गृहपति-दुहिता दुर्लङध्यवागुरेह हतग्रामे ॥) -First cited in DHV; GS (W) 957
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy