SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 259 Prakrit: Verses in Sanskrit Works on Poetics 1179) Eam cia maha nāmam...... (p. 1032) एअंचिअ मह णामं, भण भण दे सुहअ कीस विलिओ सि । पडिभाइ जं ण तुज्झ वि, मम पि कि तेण णामेण ॥ (एतदेव मम नाम भण भण प्रार्थये सुभग कस्माद् वीडितोऽसि । प्रतिभाति यन्न तवापि ममापि किं तेन नाम्ना ॥) Cr. GS (W) 905) 1180) Tujjha piandurajjhia (?)-... (p. 1032) This verse / gāthā is corrupt and therefore, obscure. 1181) Hou na suan cia mae...... (p. 1032) होउ ण सुअं चिअ मए अ तुमे सुहअ किं चि वि पउत्तं। एत्ताहे सम्हरिऊण (संभरिऊण) भणसु रे मज्झ जं णामं ॥ (भवतु न श्रुतमेव मया नैव त्वया सुभग किञ्चिदपि प्रोक्तम् । इदानीं संस्मृत्य भण रे मम यन्नाम ॥) 1182) Aha sambhavia-maggo...... (p. 1033) अह संभाविअ/सब्भाविअ-मग्गो, सुहअ तुए च्चेअ णवर णिवूढो। एहि हिअए अण्णं, अण्णं वाआएँ लोअस्स) (असौ संभावित स्वाभाविक-मार्गः सुभग त्वयैव केवलं नियूंढः । इदानी हृदयेऽन्यदन्य द्वाचि लोकस्य ॥) -GS I. 32 1183) Eddha (?) aham cea pia...... (p. 1033) एत्य अहं चेअ पिआ ण असा मा लज्ज भणसु वीसद्धो। वेसो (? वेसस्स) सुहअ पुरओ ण णिव्वरिजंति सम्भावा ॥ (अत्राहमेव प्रिया न च सा मा लज्जस्व भण विश्रब्धः । द्वेष्यस्य सुभग पुरतो न कथ्यन्ते सद्भावाः ॥) 1184) Suhaa muhuttam suvau (?)...... (p. 1033) सुहअ मुहुत्तं सुप्पउ जं ते पडिभाइ तं भणिस्सिहिसि (पा. भे. तं पि भणिहिसि)। अज्ज ण पेच्छंति तुहं णिद्दा-गरुआइ अच्छोइ ॥ (सुभग मुहुर्त सुप्यताम् यत्ते प्रतिभाति तद् भणिष्यसि (पा. भे. तदपि भणिष्यसि)। अद्य न प्रेक्षते तव निद्रा-गुरुणी अक्षिणी ॥) -Cf. GS (W) 906
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy