SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 257 1167) Vaharau mam sahio...... (p. 1030) This gāthā (GS II. 31) in full, is cited earlier on p. 773 to illustrate Săntă (a type of Pratinayika). For its text vide S. No. (544) supra. 1168) Pāapadiam abhavve -... ___ (p. 1030) पाअ-पडिअं अभव्वे (अहव्वे) किं दाणि ण उट्ठवेसि भत्तारं। एअं चिअ अवसाणं दूरंपि गअस्स पेम्मस्स ॥ (पाद-पतितमभव्ये किमिदानी नोत्थापयसि भर्तारम् । एतदेवावसानं दूरमपि गतस्य प्रेम्णः ॥) -GS IV. 90 1169) Subhaucciain (?) janamdullaham.... (p. 1031) सुह-उच्छिअं (-उच्छअं)जणं दुल्लहं पि दूराहि अम्ह आणेत । उवआरअ जर जीअं पि णेत ण कआवराहो सि ॥ (सुखपृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन् । उपकारक ज्वर जीवमपि (? जीवितमपि) नयन् न कृतापराधोऽसि ॥) -GS I. 50 1170) Piaviraho appaa (?) dansanam...... (p. 1031) पिअ-विरहो अप्पिअदसणं च गरुआई दो वि दुक्खाई। जीएँ तुमं कारिज्जसि तीए णमो आहिआईए ॥ (प्रियविरहोऽप्रियदर्शनं च गुरुके द्वे अपि दुःखे । यया त्वं कार्यसे तस्यै नमोऽभिजात्य (? नम आभिजात्यै) ॥) -GS I. 24 1171) Aruvattanam kunamto...... (p. 1031) अणुवत्तणं कुणंतो वेसे वि जणे अ-हिण्ण-मुह-राओ। अप्पव्वसो वि सुअणो (पा. भे. अप्पवसो वि हु सुअणो) परव्वसो आहिआईए॥ (अनुवर्तनं कुर्वन् द्वेष्येऽपि जनेऽभिन्न-मुखरागः । आत्मवशोऽपि सुजनः (पा. भे. आत्मवशोऽपि खलु सुजनः) परवश आभिजात्या॥) -GS III. 65 1172) Anuvattanamkilamto (?)...... (p. 1031) The above gatha, S. No.(1171). is wrongly repeated. For the alternative illustration of anirdharita-visayah (māna-vilăsah) we will have to turn to the MS itself.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy