SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ 196 Prakrit Verses in Sanskrit Works on Poetics 807) Ma muddhapodhachobaa...... (p. 878) This verse/gatha is corrupt and therefore, obscure. 808) Java na utthammanidhanaa...... (p. 879) No. (235) This gatha (.' Java na utthemti", etc.) is already cited on p. 618. Vide S. supra. (p. 880) 809) Jam jattha addhi sāram (?)...... (p. 880) जं जत्थ अत्थि सारं (?जं जस्स अत्थि सारं)तं सो देइ ति किं थ अच्छरिअं । अणहोंत पि दिण्णं दोहग्गं तुइ सवत्तीणं ॥ (यद्यस्यास्ति सारं तं स ददातीति किमत्राश्चर्यम् । अभवदपि दत्तं दौर्भाग्यं त्वया सपत्नीभ्यः ॥) -Cf. GS II.I 12 810) Gamāpa...sasesa (?)...... गामा पएस-सेसा णु रण्ण-सेसा कुडंग-परिवाडा। देहा वि जीअ-सेसा पेम्मस्स पत्थि सेसं पि॥ (ग्रामाः प्रदेश-शेषाः नु अरण्यशेषाः लतागृह-कुञ्ज-परिवाटाः। देहा अपि जीवितशेषाः प्रेम्णो नास्ति शेषमपि ॥) 811) Bamdam kirana nahe...... - (p. 886) वंदं कीराण णहे पहिआण पहे मआण छत्तम्मि । तुह कलम-गोवि छीक्कारणरव-रसिकं ण चलइ पअं॥ . (वृन्दं कीराणां नभसि पथिकानां पथि मृगाणां क्षेत्रे। तव कलम-गोपि गीतरव-रसितं न चलति पदम् ॥) (p. 886) 812) Addamsanena Pemmam avei...... अइंसणेण पेम्मं अवेइ अइसणेण वि अवेइ । पिसुण-जण-जंपिएण वि अवेइ एमेअ वि अवेइ ॥ (अदर्शनेन प्रेमापति, अतिदर्शनेनाप्यपैति ।। पिशुन-जन-जल्पितेनाप्यपैति एवमेवाप्यपैति ॥) -GS I. 81
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy