SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 6) Idanim Sanskrit-Sura seni-vākyodaharanamāhaTodi sadigagana...... (p. 41) तोदी सदिगगणमदो ऽ कलहं स सदा बलं विदन्तरिदम् । आर दमेहावसरं सासदमारं गदासारम् ॥ (IV. 14) (ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम् । आर तमेघावसरं शाश्वतमारं गतासारम् ॥) ___ इति सूरसेनीच्छाया 7) Atha Sanskritāpabhramsayoh glesodaharanamāhaDhira gacchadume...... (p. 42) धोरागच्छदुमे हतमुदुद्धरवारिसदःसु । अभ्रमदप्प्रसराहरणुरविकिरणा तेजःसु ॥ (IV. 15) (धीरा गच्छतु मेधतमो दुर्धरवार्षिकदस्यु । अनमदप्रसरा हरणं रविकिरणास्ते यस्य ॥) इति अपभ्रंशच्छाया 8) (p.43) Atha bhāsāslesasya prakārāntaramāha : : ......UdaharanmSamare bhimāra ribham...... . समरे भीमारम्भं विमलासु कलासु सुन्दरं सरसम् । सारं सभासु सूरि तमहं सुरगुरुसमं वन्दे ॥ - (IV. 17) (p. 43) 9) Sama-Sanskrit-Māgadha-sabdodaharanamāha- . Salam falantu...... शूलं शलन्तु शं वा विशन्तु शबला वशं विशङ्का वा। अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥ (IV. 18) 10) (p. 43) Sanskrit-Paisacikayoh slesodaharanamahaCampakakalika...... चम्पककलिकाकोमलकान्तिकपोलाथ दीपिकानङ्गी। इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥ (IV. 19)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy