SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Great Men 351 159 159. इच्चेतं एवमाहिज्जति, तंजहा-कुलगरवंसे ति य एवं तित्थगरवंसे ति य चक्कवट्टिवंसे ति यदसारवंसे ति य गणधरवंसे ति य इसिवंसे ति य जतिवंसे ति य मुणिवंसे ति य सुते ति वा सुतंगे ति वा सुतसमासे ति वा सुतखंधे ति वा समाए ति वा संखेति वा। *समत्तमंग मक्खायं, अज्झयणं ति त्ति बेमि॥ ॥'समवाओ चउत्थमंगं सम्मत्तं॥ ग्रं०१६६७॥ In this way, this (Samavāyāngasūtra) is expounded, namely: lineage of governors, lineage of Seers, lineage of universal monarchs, lineage of . (Vasudevas), lineage of direct-disciples, lineage of sages (rsis), lineage of yatis and lineage of monks. (This text) is designated as scripture (śruta) or scriptural anga (śrutānga) or scripture in brief (śrutasamāsa) or scripture book (śruta-skandha) or group (samavāya) and numerical (sankhyā). This Anga is expounded completly (samasta)— Thus I say section (adhyayana). 1. 'ज्जति खं० हे १ ला २ ॥ 2. दसारवंसे ति य नास्ति मु०॥ 3. समवाए मु०॥ 4. समंत्त' जेमू १ हे १ ला २ मु०। “ समस्तं परिपूर्ण तदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेन आधारादाविवाङ्गतेति भावः। तथा अज्झयणं ति त्ति समस्तमेतदध्ययनमिति आख्यातम्, नेहोद्देशका- दिखण्डनास्ति शस्त्रपरिज्ञादिष्विवेति भावः। इतिशब्दः समाप्ती, बेमि त्ति किल सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, बवीमि प्रतिपादयामि एतत् श्रीमन्महावीरवर्धमानस्वामिनः समीपे यदवधारितमिति"-अटी०॥ 5. 'मक्खायं ति अज्झ ला १। मक्खायतिं अज्झ जे०॥ 6. 'यणं ति बेमि मु०॥ 7. सम्मत्तं समवायांगसूत्रं पुस्तकं ॥छ॥ श्री॥-हे २॥ 8. ग्रं० १६६७ नास्ति हे १,२ ला २१ खं० मध्ये इतः परं समवायाङ्गवृत्तिलिखितास्ति तदन्ते तु 'संवत् १३४९ वर्षे माघशुदि १३ अघेह श्रे० होना श्रे० कुमरसीह सोमप्रभृतिसंघसमवाय-समारब्धभाण्डागारे ले० सीहाकेन श्रीसमवायवृत्तिपुस्तकं लिखितम्॥ इतनेखो दृश्यते। जे० मध्येऽपि इतः परं समवायाङ्गसूत्रवृत्तिलिखितास्ति, तदन्ते च 'शुभं भवतु॥छ॥संवत् १४०१ वर्षे माघशुक्ल ......। श्री समवायाङ्गसूत्रवृत्तिपुस्तकं सा० रउलांसुश्रावकेण मूल्येन गृहीत्वा श्रीखरतरगच्छे श्रीजिनपद्मसूरिपट्टालंकारश्रीजिन [चन्द्र ?]सुरिसुगुरुभ्यः प्रादायि। आचन्दा नन्दतात्। छ।' इत्युल्लेखो दृश्यते। ला १ मध्ये 'अंकतोऽपि ग्रन्थाग्रं १६६७ प्रमाणम्। शुभं भवतु। कल्याणमस्तु। साधुसाध्वीपठनार्थम्॥ छ॥ संवत् १५८२ वर्षे आषाढमासे कृष्णपक्षे ९ शुक्रे लेषक हरनाथलक्षतं॥ श्रीपत्तनमध्ये॥' इत्युल्लेखो दृश्यते॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006941
Book TitleSamavayangasuttam
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherB L Institute of Indology
Publication Year2012
Total Pages498
LanguageEnglish, Sanskrit
ClassificationBook_English & agam_samvayang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy