SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ 256 137 137. से किं तं सूयगडे ? सूयगडे णं ससमया सूइज्जंति, परसमया सूइज्जंति, ससमय-परसमया सूइज्जंति, जीवा सूइज्जंति, अजीवा सूइज्जंति, जीवाजीवा सूइज्जंति, लोगे सूइज्जति, अलगे सूइज्जति, लोगालोगे सूइज्जति । Samavāyāngasūtra What is Sūtrakṛtānga? In Sūtrakṛtānga Jaina doctrines are related, non-Jaina doctrines are related, Jaina doctrine - non- Jaina doctrines are related, living beings are related, non- living beings are related, living being- non- living beings are related, universe is related, non-universe is related [and] universenon-universe is related. सूयगडे णं जीवा - जीव- पुण्ण - पावा - SSसव - संवर - ' णिज्जर- बंध - मोक्खावसाणा पयत्था सूइज्जति । समणाणं अचिरकालपव्वइयाणं 2 कुसमयमोहमतिमोहिताणं संदेहजायसहजबुद्धिपरिणामसंसइयाणं 'पावकरमइलमतिगुणविसोहणत्थं आसीतस्स किरियावादिसतस्स चउरासीतीए अकिरियावादीणं सत्तट्ठीए अण्णाणियवादीणं बत्तीसाए 'वेणइयवादीणं तिन्हं तेसट्ठाणं अण्णदिट्ठियसयाणं वूहं किच्चा ससमए ठाविज्जति । णाणादिट्टंतवयणणिस्सारं सुठु दरिसयंता विविहवित्था'राणुगम' परमसब्भावगुणविसिट्ठा 'मोक्खपहोदारगा उदारा अण्णा - तमंधकारदुग्गेसु दीवभूता सोवाणा चेव सिद्धिसुगतिघरुत्तमस्स 'णिक्खो भनिप्पकंपा सुत्तत्था। In Sūtrakṛtānga the categories of living beings, non-living beings, merit, 1. 'रणबंध' मु० । 'रबंधमोक्खवसाणा य अत्था सू' जे० ॥ 2. खंसं० मु० अटी० विना - कुसुयमोहमतिमोहिताणं खंमू० । कुसमयमोहमतिमोहिताणं जे० जे १ हे १, २ ला २ T। कुसमयमोहिया २ मतिमोहियाणं ला १ । “कुसमयमोहमोहमइमोहियाणं ति कुत्सितः समयः सिद्धान्तो येषां ते कुसमयाः कुतीर्थिकाः तेषां मोहः पदार्थेषु अयथावद् बोधः कुसमयमोहः तस्माद् यो मोहः श्रोतृमनोमूढता तेन मतिर्मोहिता मूढतां नीता येषां ते कुसमयमोहमोहमतिमोहिताः” -अटी० ॥ 3. 'मलिनमइगुण' मु० ॥ 4. असी जे० ला १ मु० । “आसीयस्स किरियावाइसयस्स त्ति अशीत्यधिकस्य क्रियावादिशतस्य " - अटी० ॥ 5. वेयणिय ( यि - खं०) यावादीणं खं० हे १ ला २ । वेयणियायवादीणं जे १ । वेणतियावादीणं जे० ॥ 6. 'विरा' हे १ ला २ मु०॥ 7. 'परसब्भा' खं० हे १ ला २ ॥ 8. 'होयारगा हे २ मु० अटी० ।। " मोक्खपहोयारग त्ति मोक्षपथावतारकौ सम्यग्दर्शनादिषु प्राणिनां प्रवर्तकावित्यर्थः " - अटी० ॥ 9. णिक्खोभा नि° खं० जे १ हे १ ला २ । णिक्खोभनिकंपा जे० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006941
Book TitleSamavayangasuttam
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherB L Institute of Indology
Publication Year2012
Total Pages498
LanguageEnglish, Sanskrit
ClassificationBook_English & agam_samvayang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy