SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Multy Increasing Group 243 108 108. 'सव्वे विणं वक्खारपव्वया सीया-सीओयाओ महानईओ मंदरं वा पव्वयं तेणं पंच जोयणसयाई उड्डुउच्चत्तेणं, पंच गाउयसयाई उव्वेहेणं पण्णत्ता। सव्वे विणं वासहरकूडा पंच पंच जोयणसताई उड्डेउच्चत्तेणं, मूले पंच पंच जोयणसताइं विक्खंभेणं पण्णत्ता। उसभे णं अरहा कोसलिए पंच धणुसताई उड्डेउच्चत्तेणं होत्था। भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसताई उड्डेउच्चत्तेणं होत्था। [Near] great rivers Sītā and Sītodā, all the vakşaskāra mountains are expounded five hundred yojana high [and] five hundred gavyūtis deep (beneath the ground). All the varsadhara mountains (bordering the region) are expounded five hundred yojana high (and these) at the base, are expounded five hundred yojana in extension. Seer æsabha, of the domain Kosala, was five hundred bows in height. Emperor Bharat, the victor of the four directions (of Bharat region], was fivehundred bows in height. .. सोमणस-गंधमादण-विजुप्पभ-मालवंता णं वक्खारपव्वया णं मंदरपव्वयं तेणं पंच पंच जोयणसयाई उईउच्चत्तणं पंच पंच गाउयसताइं उव्वेधेणं पण्णत्ता। सव्वे वि णं 'वक्खारपव्वयकूडा हरि-हरीसहकूडवजा पंच पंच जोयणसताइं उडुउच्चत्तेणं मूले पंच पंच जोयणसताई आयामविक्खंभेणं पण्णत्ता। सव्वे वि णं णंदणकूडा बलकूडवजा पंच पंच जोयणसताई उड्डेउच्चत्तेणं मूले पंच पंच जोयणसताई आयामविक्खंभेणं पण्णत्ता। सोहम्मीसाणेसु कप्पेसु विमाणा पंच पंच जोयणसयाई उड्डेउच्चत्तेणं पण्णत्ता। 1. एतदन्तर्गतः पाठो जे० हे २ मु० विना नास्ति। दृश्यतां पृ० ४२७ टि०८॥ 2. मंदरपब्वयंतेणं मु०। दृश्यतां टि० २॥ 3., 4. पंच पंच मु०॥ 5. "सव्वे विणं वासेत्यादि (नास्त्ययं पाठः खं) सव्वे विणं वक्खारे (नास्त्ययं पाठो मु०) त्यादि, तत्र वर्षधरकूटानि शतद्वयमशीत्यधिकम्..... वक्षस्कारकूटानि त्वशीत्यधिकचतुःशतीसंख्यानि ... सर्वाण्येतानि पञ्चशतोच्छ्रितानि... हरिकूटहरिसहकूटवर्जनं त्विह तयोः सहस्रोच्छ्यत्वात्"-अटी०॥ इदमत्रावधेयम् -जे० मध्ये इतः परं 'सव्वे वि णं वक्खारकूडा हरिहरिस्स (ह) कूडवज्जा पंच जोयणसयाई उहुंउच्चत्तेणं मूले पंच जोयणसयाई विक्खंभेणं पन्नता। सव्वे णं णंदणकूडा बलकूडा बज्जा पंध जोयणसयाई विक्खंभेणं पन्नत्ता' इति पाठो वर्तते समीचीनोऽपि च भाति तथा पि ईदृशः पाठः पुनरपि जे० मध्ये इतः परम् अग्रे (पृ० ४२९ पं० १-४) आयात्येव। अत एकतरः पाठो जे० मध्येऽधिक एव॥ 6. मंदिरेणं पव्वयंतेणं जे०॥ 7. वक्खारप, कूड हरि खं०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006941
Book TitleSamavayangasuttam
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherB L Institute of Indology
Publication Year2012
Total Pages498
LanguageEnglish, Sanskrit
ClassificationBook_English & agam_samvayang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy