SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Samavāya thirty-three 135 तेत्तीसं 11भोमा पण्णत्ता। महाविदेहे णं वासे तेत्तीसं जोयणसहस्साइं सातिरेगाइं विक्खंभेणं 12पण्णत्ताई। जया णं सूरिए बाहिराणंतरं तच्चं मंडलं उवसंकमित्ता णं चारं चरति तया णं 13इहंगतस्स पुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुफासं हव्वमागच्छति। Thirty-three palaces (bhaumas), of each gateway of Camaracañcā, capital of the demon lord Camara, king of demon gods, are expounded. Mahāvideha region is expounded little over thirty three thousand yojana in extension. When the sun moves on the third outer most diurnal circle on the winter solstice day, it is visible to man from a distance, little under thirty-three thousand yojana. 33[2] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं तेत्तीसं पलिओवमाई ठिती पण्णत्ता। अहेसत्तमाए पुढवीए काल-महाकाल-रोरुय-महारोरुएसुनेरइयाणं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता। अप्पतिट्ठाणे नरए नेरइयाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं तेत्तीसं पलिओवमाइं ठिती पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं तेत्तीसं पलिओवमाइं ठिती पण्णत्ता। विजयवेजयंत-जयंत-अपराजितेसु विमाणेसु उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता। On this (first) earth Gem-lustre, some infernal beings' longevity is expounded thirty-three pit-similes. Some infernal beings' longevity, at the most, in infernal abodes Kāla, Mahākāla, Raurava [and] Mahāraurava, on the lower seventh earth (Great dark lustre) is expounded thirty-three ocean similes. Some infernal beings' longevity, neither minimum nor maximum, on the lower seventh 11. "भौमानि नगराकाराणि, विशिष्टस्थानानीत्यन्ये"-अटी०॥ 12. पण्णत्तातिं खं०॥ 13. इहगयस्स मु०। तुला- “तया णं इहगयस्स मणुयस्स एगाहिएहिं बत्तीसाए जोयणसहस्सेहिं एगूणपण्णाए य सट्ठिभाएहिं जोयणस्स सट्ठिभागं च एगसट्ठिहा छेत्ता। तेवीसाए चुण्णिभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइ" इति जम्बूद्वीपप्रज्ञप्तौ सप्तमे वक्षस्कारे। “तच्च द्वात्रिंशत् सहस्राणि एकोत्तराणि ३२००१ अंशानामेकषष्टया भागलब्धाश्च एकोनपञ्चाशत् षष्टिभागा योजनस्य ४९/६० त्रयोविंशतिश्च एकषष्टिभागा योजनषष्टिभागस्य २३/६१ एतत् तृतीयमण्डले चक्षुःस्पर्शस्य प्रमाणं जम्बूद्वीपप्रज्ञप्त्यामुपलभ्यते, इह तु यदुक्तं 'त्रयस्त्रिंशत् किञ्चिन्यूना' तत्र सातिरेकस्य योजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते, चतुर्दशे मण्डले पुनरिदं यथोक्तमेव प्रमाणं भवति" -अटी०॥ 14. खंसं० मु० विना-कालमहाकाले रोरुए महारोरुएसु खंमू० जे० हे १, ला १, २। काले महाकाले रोरुए महारोरुएसु हे २॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006941
Book TitleSamavayangasuttam
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherB L Institute of Indology
Publication Year2012
Total Pages498
LanguageEnglish, Sanskrit
ClassificationBook_English & agam_samvayang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy