SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ The concept of "Rasa" (39) (40) (41) atha varṇāḥ - (42) (43) śṛngarād hi bhaved hāsyo raudrac ca karuno rasaḥ, vīrāc caiva'dbhutótpattir bībhatsāc ca bhayānakaḥ." śṛngārā'nukṛtir yā tu sa hāsyas tu prakīrtitaḥ raudrasyaiva ca yat karma sa jñeyaḥ karuno rasaḥ. vīrasya'pi ca yat karma sódbhutaḥ parikīrtitaḥ bibhatsa-darśanam yac ca jñeyaḥ sa tu bhayānakaḥ. (45) atha daivatāni (44) Jain Education International śyāmo bhavati śṛngāraḥ sito hasyaḥ prakīrtitaḥ, kapotaḥ karunaś caiva rakto raudraḥ prakīrtitaḥ. gauro vīras tu vijñeyaḥ kṛṣṇaś caiva bhayānakaḥ, nila-varņas tu bībhatsaḥ zpītaś caivā'dbhutaḥ smṛtah." - śṛngāro visnu-devatyo hasyaḥ pramatha-daivataḥ, raudro rudra'dhi-daivatyaḥ karuno yama-daivataḥ bībhatsasya mahākālaḥ kāladevo bhayānakaḥ, viro mahendra-devaḥ syād adbhuto brahma-daivataḥ." For Personal & Private Use Only 1243 www.jainelibrary.org
SR No.006910
Book TitleSahrdayaloka Part 03
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages676
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy