SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 1242 SAHRDAYĀLOKA (33) bhāvā bhinaya-sambaddhān sthāyibhāvāns tathā budhāh āsvādayanti manasā tasmān nātyarasāḥ smộtāḥ.” (rasa-bhāvayoh anyonya-sambandhah) - atrā”ha - kim rasebhyo bhāvānām abhinirvrttirutā"ho bhāvebhyo rasānām iti. kesāñcin matam parasparasambandhād esām abhinirvíttir iti. tan na. kasmāt. drśyate hi bhāvebhyo rasānām abhinirvrttir na tu rasebhyo bhāvanām-abhinirvrttir iti. bhavanti cā’tra ślokāḥ - (34) nānā'bhinaya-sambaddhān bhāvayanti rasān iman, yasmāt tasmād ami bhāvāḥ vijñeyā nāțya-yoktỊbhiḥ. nānā-dravyair bahuvidhair vyañjanam bhāvyate yathā, evam bhāvā bhāvayanti rasān abhinayaiḥ saha. na bhāvahīnósti rasaḥ na bhāvo rasa-varjitaḥ, paraspara krtā siddhis tayor abhinaye bhavet. vyañjanausadhi-samyogo . yathā’nnam svādutām nayet, evam bhāvā rasās' caiva bhāvayanti parasparam. yathā bījād bhaved vřkṣaḥ věksāt puspam phalam tathā tathā mūlam rasāḥ sarve tebhyo bhāvā vyavasthitāḥ tad eşām rasānām utpattir-varna-daivata-nidarśanāny abhivyākhyāsyāmaḥ teşām utpatti-hetavaś catvāro rasāḥ tad yathā sộngāro raudro vīro bībhatsaḥ, iti. (38) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006910
Book TitleSahrdayaloka Part 03
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages676
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy