SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 1232 SAHRDAYĀLOKA videhānām, bhartur niratiśaya-bhaktir gurujane, kva vā saumitrir mām hata-pitskam āsanna-maraṇam, kim apy āhuḥ kim te sakala-jana śokárnava-karam.” The vibhāva, anubhāva etc. of hāsya are seen in the speech of Vasantaka in Svapna. V, where he starts telling a story to Udayana. Vidūsakah - bhodu, annam kahaissam atthi naaram bamhadattam nāma. tahim kila rāā kampillo ņāma. Rājā-kim iti, kim iti ? Vidūşakaḥ - (punas tad eva pațhati) Rāja - mūrkha, rājā brahmadattah nagaram kāmpilyam ity abhidhīyatām. . Viduşakaḥ - kim rāā bamhadatto naaram kāmpillam ? Rājā - evam etat. vidūşakaḥ - tenna hi muhuttamam padivelledu bhavam, jāva otthagaam karissam. rāā bahamadatto naaram kampillam (iti bahuśah tad eva pathitvā) idānim sunodu bhavam... etc. Raudra, with krodha as its sthāyin and the enemy as its ālambana, the activity of the enemy as its uddīpana etc. is seen in the following passage of the Madhyama Vyāyoga (= Ma. Vyā.) - Bhīmah-atha kóyam bhīmo nāma ? "viśvakartā śivaḥ krsnaḥ śakraḥ śaktidharo yamaḥ, eteșu kathyatām bhadra kena te sadrśaḥ pitā ?" Ghatotkacaḥ - sarvaiḥ. Bhīmaḥ - dhig anstam etat. Ghatotkacah-katham katham anstam ity āha ? ksipasi me gurum ? bhavatv imam sthūlam vrksam utpatya praharāmi (utpātya praharati) katham anenā'pi na śakyate hantum ? kim nu khalu kariśye ? bhavatu, drstam, etad girikūtam utpāțya praharāmi.... etc. Or, as in Dūta-ghatotkaca, wherein we have - Gatotakacah - (sa-rosam) kim dūta iti mām pradharsayasi ? mā tāvad bhoh, na Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006910
Book TitleSahrdayaloka Part 03
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages676
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy