SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ The concept of “Rasa” 1231 kridā-rasesu-cā. III. 1; pp. 223; etc. In Bhāsa's Svapnavāsavadattam (= Svapna.), we have the vyabhicărin called smrti illustrated in V. 5, 6; which read as - "smarāmy avantyadhipateḥ sutāyāḥ prasthānakāle svajanam smarantyāḥ, bāspam pravsttam nayanánta-lagnam snehān mamaivórasi pātayantyāḥ.” and also, "bahuśópy upadeśeșu yayā mām īkşamāņayā, hastena srasta-koņena krtam ākāśa-văditam.” So also, read the following - Rājā - "śrutisukhaninade katham nu devyāḥ stana-yugale jaghana-sthale ca suptā, vihaga-gana-rajo-vilagna-dandā pratibhayam abhyușitā’sy aranya-vāsam.” api ca -, asnigdhā'si ghoṣavati, yā tapasvinyā na smarasi, "śroņisamudvahana-pārsva-nipīļitāni kheda-stanāntara-sukhāny upagūhitāni uddiśya mām ca virahe paridevitāni vādyántareșu kathitāni ca sasmitāni." (Svapna. VI. 1 & 2) Also read Avi. II. I, which runs as - "adyā’pi hasti-kara-sīkara-śītalángīm bālām bhayā”kula-vilola-vişāda-netrām, svapneșu nityam upalabhya, punarvibodhe, jātismaraḥ prathamajātimiva smarāmi.” All these instances evoke vipralambha śộngāra. We may be able to read the material for karuna-rasa in the speech of Dasaratha (in Pratimänātaka, Act. II) for whom Rāma is lost for ever. Rājā : bhrātaḥ ! sumantra ! "kva me jyeștho rāmaḥ, na hi na hi yuktam abhihitam mayā.... kva me jyesto rāmaḥ priyasuta, sutaḥ sā kva duhitā Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006910
Book TitleSahrdayaloka Part 03
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages676
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy