SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ The concept of "Rasa" 1209 "vāci yatnas tu kartavyo nāryasyaisā tanuḥ smộtā, anga-naipathya-sattvāni vākyártham vyañjayanti hi.” iti. (N.S. XIV. 2) ata eva abhinayántar bhūtarve’pi prthag upāttam, tad rgvedād gļhītam. tasya traisvarya-pradhānasya stotra dvarena yāgópakāritvāt. pathyam api traisvaryopetam. kākvabhābhābhyām ca svasvādau (caika-svabhāvācca svarā”dau) gitarūpā" patter iti hi vaksyāmah (N.S. 17). pāthya-gata-svara-prasangāt tad anantaram sāmabhyo gītam jagrāha ity uktam. uparañjakatvena hi paścāt tasya abhidhānam nyāyyam iti kecit. "gītam prāņāḥ prayogasya" iti vaksyamāṇatvāt tad ayattatvād rasa-carvaņāyāḥ samucitam asya atraiva abhidhānam ity asmad upādhyāyāḥ. cakāreņa etat tulya-kaksyatām āha. evakāreņa gītamātram tato grhītam "gītișu samākhyā” (jaimini - 2/1/36) iti nyāyāt. tad adhāra-dhruvāpada-yojanam rgvedad eva iti darśayati. tata eva dhruvā’dhyāye vacanās atraiva samgrhitam (?) ghanáva-naddha-sāma-gāna-kriyā-prāṇabhūta-kāla-sāmyātmaka-tāla-sāmānyasvīkstam atraiva praviştam (?). adhvaryakarma-pradhāne tu yajurvede angakarmaņām pradaksina-gamanā”di-krama eva prathamam. pathisyati “yā rcaḥ pānikā" (32/2) iryadi. tata susiratmakam ca'pyātodyam svaraprādhānyāt. atharvana-vede tu śāntika-māraņādi karmasu tasya ftvijaḥ prāstuda anādy anubhāvānām prajā-śatru-prabhștinā avadhāna-grahaņādinā lohitosnīsāder nepathyasya teşu teşu ca karmasu visista-prayatna-purusasampadyam-manovastambhātmanah sattvasya sambhavāt tatah abhinayānām grahanam. vācikasty abhinayah pūrvam eva uktaḥ. prādhānyād vibhāvānām dhștipramodādi-vyabhicāriņām ca paramárthasatām samaharanam pradhānam iti vibhāvādi-samagri-rūpa-rasātmaka-carvanā-sambhava iti tatas tad-grahanam iti na tatasthā evaite. ata eva rasyante. tatraiva ca rasyanta iti vaksyāmaḥ. tad evam nāryā"di-rūpakópakramam gītā"todya-prānā'bhinaya-varga-paripusyadrasa-carvaņā"tmakam para-prīti-mayam eva nātyam, tatas tad vyutpatir iti nātyam eva veda iti kramena pradarśitam, tena upakramya yojanā"tmaka-niyogā"tmakaśāsana-prāņa-śāstra-vailaksyeņa svayam upārūdha-jñānábhidhāna-vidaḥ prāņaveda-rūpatā nātyasya eva iti siddham.” Pundit Madhusundanjee reads slightly differently. His reading is (without, of course revealing his source) : (pp. 66, ibid) - "ātharvana-vede tu śāntika Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006910
Book TitleSahrdayaloka Part 03
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages676
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy