SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 1208 SAHRDAYĀLOKA The verse prior to this (N.S. I. 16) reads as - "evam samkalpya bhagavān sarva-vedān anusmaran, nātyavedam tataś cakre catur-vedánga-sambhavam.” (N.S. I. 16) Abhinavagupta (pp. 14, A.bh. on N.S., G.O.S., Edn. Vol. I., 2nd Edn. '56) explains : evam samkalpya iti - samkalpa-vyāpāra evā’yam buddhyā vedángaikīkāralaksaņo brahmano nātya-vedotpādanam. nanu vedasmaranena tatra katham hetutā labdhā. āha. caturvedánga-sambhavam, iti. catvāro vedāḥ. angānām pāthyā”dīnām sambhavo yasya. sambhavaty asmād iti sambhavaḥ. ata eva vedacatustayam api yatrángāni praty upakaranībhūtam iti (sa tathóktaḥ) (14-16). On this, read Madhusudani (Sansk. Comm. by Madhusudana Shastri, pp. 57, Edn. B.H.U. Varanasi, '71) - (Madhusudani covers the N.S., as well as the Abhinavathārati on it. We have quoted the A.bh. on N.S. I. 16. read Madhusudani on it as below.) : (pp. 57, ibid) "nanu ity anena sarvavedān anusmaran nātyavedam cakre" ity uktam smaranam tatra nātya-veda-karane katham hetur iti sammayitum āśankya samā’dhatte - "āha” iti. iha patha dhātau uktam vyaktatvam. višesaprakāreņa vaktuḥ kathanecchā prayuktasya svasya pāțhyasya arthárpane arthabodhane kşamatvam samarthanam. kākv adhyāye svarāḥ sapta, alamkārāḥ șat. ādigrahaņād dvividhā kākuḥ. sad angāni. tasyā prayojanena tādrśa-kşamatvam bhavati iti hetoh tayā sāmagryā upaskstam śobhitam pāțhyam kathyate. tac ca pāțhyam ca nāțye prādhānyāt caturbhyo vedebhyo nātya-vedasya nirmāṇasamaye prathamam upāttam. "caturvedánga-sambhavam" iti. catvāro vedāḥ. angānām sambhava utpattisthānam yasya iti caturvedánga-sambhavaḥtam. ||16|1. A.bh. on N.S. I. 17 (pp. 14, 15, 16, Edn. G.O.S., ibid) reads as : kutrā’nge kasya vedasya upayoga iti darśayati - "jagrāha pāthyam rgvedād iti. iha patha vyaktāyām vāci uktam vyaktatvam vivaksā-visistasvārthárpanaksamatvam. tac ca kakva-dhyāy avaksyamānasvarā'lamkārādi-sāmagri-yojanena bhavati iti tayópaskstam pāțhyam ucyate. tac ca prādhānyāt prathamam upāttam. tathā hi vaksyati - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006910
Book TitleSahrdayaloka Part 03
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages676
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy