SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ 'Laksaņā 517 the one based on usage and therefore which has no suggested sense. The six-fold classification goes as upādāna-laksanā, laksana-laksanā, gauņi sāropā and gaunisādhyavasānā, śuddhā-sāropā and suddhā-sādhyavasānā. Ruyyaka in his samketa has not discussed this point but Manikyacandra's samketa has the following : "tena iti upasamhäre. adyabhedābhyām saha sankalanena sodhā. samkṣepenaivátra lakṣaṇā-vicāraḥ kṣtaḥ, vistareņa tu mukulā"di-viracitábhidhā-mātrkā"di-granthebhyah jñeyah - Thus, Manikyacandra also cuts the discussion short, and refers it to Mukula. Someśvara's samketa or Kāvyādarśa has a brief observation : (pp. 22, Edn. Parikh) - tena iti upasamhāre. adyabhedābhyām iti upādāna-laksaņābhyām sāropāsādhyavasānayośca gauņa-buddhabhedāt pratyekam dvaividhyam iti. samkalane sodhā.” Thus with upādāna and laksana, and with gauna-and sud each of sāropā and sādhyavasānā, Someśvara counts six varieties. The Viveka of Śrīdhara has - "sadvidheti. upādhi-samkalanam idam. tatránantaram caturnām eva prakārānam abhidhānāt dūrántaritam prakāradvayam smāritam. adyeti-upādāna lakṣaṇā-laksana-lakṣaṇābhyām saha iti. tad ayam paramárthaḥ - laksaņādvayi rūdhā ca arūdhā ca. pratyekam upādānalaksana-laksana-laksaņābhyām catvāro bhedāḥ. tatrā’pi prabhidya sāropasādhyavasānābhyām aştau. tatrā’pi sādrśya-sambandhántarābhyām sodaśeti. Thus Sridhara has sixteen varieties laksanā rūdhā a-rudhā upādāna laksana upādāna upādāna laksana sāropā sādhya-vasanā sā. sādhya så. sādhya. sā. sādhya så sā.itara så sā.itara sādrsya * mūlā sādrśyetara mūlā sā sā.itara să sā.itara să sā.itara sā sā.itara So, for him the expression sad-vidhā points not to the six varieties only but to the basics of classification. This means rūļhi, prayojana, upādāna, lakṣaṇa, sāropa Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy