SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ SAHṚDAYALOKA Vidyānātha in his Pratāparudra-yaśobhūṣaṇa (Edn. with Ratnapana of Kumārasvāmin, S. Chandrasekhar Sastrigal, Madras, '14) equates tātparyártha with vyangyártha and thus incorporates tātparya in vyañjanā. We will look into this as below. 446 Vidyanatha observes: (pp. 31, 32, Edn. ibid) atha kavya-svarūpa-nirupaṇam. "gunálamkārasahitau śabdarthau dosavarjitau. gadya-padyóbhayamayam kavyam kavya-vido viduḥ." - 1 a-doṣau sa-guṇau sálamkārau śabdārthau kāvyam iti kavya-sāmānya lakṣaṇam. Jain Education International "sabdárthau mūrtir ākhyātau jīvitam vyangya-vaibhavam, hārā"divad alamkārās tatra syur upamā"dayaḥ." - 2 "śleṣā"dayo guņās tatra śaurya"daya iva sthitāḥ, ātmotkarṣā"vahās tatra svabhāvā iva rītayaḥ. - 3 sobhām āhāryikim prāptāḥ vṛttayo vṛttayo yathā padánugunya-viśrantiḥ śayya sayyeva sammatā. - 4 rasă"svāda-prabhedāḥ syuḥ pākāḥ pākā iva sthitaḥ, prakhyātā lokavad iyam sāmagrī kāvya-sampadaḥ. - 5 vācaka-lakṣaka-vyañjakatvena trividham śabda-jātam. vācya-lakṣya-vyangyatvena arthajātam api trividham. tātparyárthópi vyangyártha eva, na punaḥ prthak bhūtaḥ. abhidhā-lakṣaṇā-vyañjanākhyās tisraḥ śabda-vṛttayaḥ." For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy