SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Śabdavșttis; recognised in the works.... 211 He further argues that the word has artha-jñāna or connection of a particular meaning as its phala or object. So, it cannot have two objects viz. negation as well as injunction. Here Bhāmaha takes into consideration the argument of the apohavādin viz. that by ‘apoha' is meant "apoha-viśisto vidhih”— Tatacharva observes before VI. 18. : nanu ekah 'go'sabdah ubhayam api janayati apohabuddhim gotva-buddhim ca. na etat upapadyate. tathā hi, "artha-jñāna-phalāḥ śabdāḥ na ca ekasya phala-dvayam, apavāda-vidhi-jñāne phale ca ekasya vah katham.” -(VI. 18) Tatacarya further comments (pp. 140, ibid) : śabdānām arthajñānam phalam. tatra ekasya śabdasya ekam eva artha-jñānam phalam. na tad dvayam. āhuś ca sakrt prayuktah sabdah sakrd eva artham gamayati iti. tathā sati katham yuşmākam mate ekasya śabdasya dve jñāne phale ucyete ? apavādah apohaḥ vyāvsttih bhedaḥ. vidhiḥ bhāvah gotvādih. tayor-jñāne. phala-dvayopapādanam ratnakīrti-krtāv apohasiddhau drastavyam. At VI. 19, Bhāmaha further argues that if you want to negate something else than 'gauh', at least in the first instant you must apprehend the meaning of a cow from the word 'gauh', or else how are you to negate non-cow from it ? So, at Vi, 13, Bhāmaha gives his own view as follows, which we think, is closer to the Nyāya discipline : "iyanta īdřśāḥ varņāḥ idȚg arthàbhidhāyinah, vyavahārāya lokasya prāg ittham samayaḥ kṣtaḥ.” Tatacharya explains (pp. 137, ibid) : “prāk sargādau lokasya vyavahārāya anyonya-abhiprāya-pratyāyanāya samayah sanketa) ittham krtah. katham ? etāvantaḥ etādịśa-krama-viśistā varnāh etad arthàbhidhāyinah iti. 'kha' iti khakāraakārau dvau viyad-vācinau. 'khara' iti khakāra-akāra-raipha-ākārāś catvāro tigmavācinaḥ. tathā ‘mā' iti dvau varnau pratisedha-vācinau laksmi-vācinau ca. 'mālā' iti catvāraḥ srag-vācinaḥ. rāja, jarā, iti ubhayatrā'pi yady api varnās' catvāra eva, tathā'pi krama-bhedad artha-bhedah. tathā ca ittham sanketasya grhītatve kramavartinām eva varnānām śravanānantaram tādṛśa-krama-viśistānām eva, eka-smrtyārüdhānām artha-pratīti-janakatve, na kaścit sankatam iti yatkiñcit Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy